2013年8月4日 星期日

33: Brāhmaṇavarga (婆羅門品)對照表(梵文《法句經》Udānavarga)

33: Brāhmaṇavarga (婆羅門品)對照表:

偈次
梵文《法句經》
33: Brāhmaṇavarga (婆羅門品)83
《法集要頌經》(T213)
33梵志品72
巴利《法句經》
26 Brāhmaṇa Vagga 婆羅門品〉383-423
1
na nagnacaryā na jaṭā na paṅkā no ’nāśanaṃ sthaṇḍilaśāyikā vā |
na rajo malaṃ notkuṭukaprahāṇaṃ śodheta martyaṃ hy avitīrṇakāṅkṣam ||
所謂梵志者,不但在裸形,居險臥荊棘,而名為梵志。 (33.1)
並非裸形遊方、編髮、身上塗泥、絕食、睡臥於地面、塵垢塗身、常蹲踞能得清淨,沒有任何事物能清淨未斷除疑惑的人。(10.13)141
2
alaṃkṛtaś cāpi careta dharmaṃ kṣānto dānto niyato brahmacārī |
sarveṣu bhūteṣu nidhāya daṇḍaṃ sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ ||
------
莊嚴、寂靜、自我調御、節制的梵行者,他即是沙門,他即是比丘。(10.14)142
6
kiṃ te jaṭābhir durbuddhe kiṃ cāpy ajinaśāṭibhiḥ |
abhyantaraṃ te gahanaṃ bāhyakaṃ parimārjasi ||
6a. kiṃ te jaṭābhir durbuddhe kiṃ cāpy ajinaśāṭibhiḥ |
abhyantaraṃ te kaluṣaṃ bāhyakaṃ parimārjasi ||
愚者受猥髮,并及床臥具,內懷貪著意,文飾外何求?(33.6)
愚蠢的人!辮髮有什麼用?身披鹿皮有什麼用?你只裝飾外表,內心仍然是欲望叢林。(26.12)394
7
na jaṭābhir na gotreṇa na jātyā brāhmaṇaḥ smṛtaḥ |
yasya satyaṃ ca dharmaṃ ca sa śucir brāhmaṇaḥ sa ca ||
------
不是因為辮髮、血統為純正(婆羅門)而成為婆羅門,如果他具真諦、法與純淨,他就是婆羅門。(26.11)393
8
na jaābhir na gotrea na jātyā brāhmaa smta|
yas tu vāhayate pāpāny austhūlāni sarvaśa |
vāhitatvāt tu pāpānā brāhmao vai nirucyate ||
出家為梵行,入正為沙門,棄捨眾穢行,是則名捨家。(33.13)
除惡稱為婆羅門,寂靜(正行)稱為沙門,捨斷自己垢穢的人稱為出家者。(26.6)388
10
na muṇḍitena śramao na bho kārea brāhmaa |
yas tu vāhayate pāpāny austhūlāni sarvaśa |
vāhitatvāt tu pāpānā brāhmaa śramaa sa ca ||
非剃為沙門,稱吉為梵行,若能滅眾惡,是則為道人。(33.11)

15
bravīmi brāhmaa na_aha yonija māt sambhavam |
bho vādī nāma sa bhavati sa ced bhavati sakicana |
akicanam anādāna bravīmi brāhmaa hi tam ||
我不說梵志,託父母生者,彼多眾瑕穢,滅則為梵志。(33.15)
我不因一個人為婆羅門(種姓)父母所生就稱他為婆羅門,如果他於此世間仍有所執(),他只是被稱作「對人說菩(bho)者」(的自傲的人);一無所有且斷除執著的人,我才稱他為婆羅門。(26.14)396
16
yasya kāyena vācā ca manasā ca na duktam |
susavta tbhi sthānair bravīmi brāhmaa hi tam ||
身口及與意,清淨無過失,能攝三種行,是名為梵志。(33.16)
不犯身、語、意惡行,能調攝(身、語、意)三行的人,我稱他為婆羅門。(26.9)391
17
yo ’karkaśā vijñapanī gira nitya prabhāate |
yayā nābhiajet kaścid bravīmi brāhmaa hi tam ||
斷絕於世事,口無麤獷言,八正道審諦,是名為梵志。(33.54)
不說惡口、說教誡語、說真實語,以此等(語言)他不侵犯任何人,我稱他為婆羅門。(26.26)408
18
ākrośān vadhabandhāṃś ca yo praduṣṭas titikate |
kānti vratabalopeta bravīmi brāhmaa hi tam ||
見罵見相擊,默受不生怒,有大忍辱力,是名為梵志。(33.17)
仁慈地忍受侮辱、擊打、綑綁,具有堅韌的忍辱力,我稱他為婆羅門。(26.17)399
19
akrodhana vratavanta śīlavanta bahu śrutam |
dāntam antimaśārīra bravīmi brāhmaa hi tam ||
若見相侵欺,但念守戒行,端身自調伏,是名為梵志。(33.18)
不瞋怒、具德行、守戒、不傲慢自讚、自我調御,達到最後身的人,我稱他為婆羅門。(26.18)400
20
asasṛṣṭa ghasthebhir anagārais tathobhayam |
anokasāria tuṣṭa bravīmi brāhmaa hi tam ||
棄緣捨居家,出家無所畏,能服甘露味,是名為梵志。(33.53)
能捨於家業,拔於愛欲本,無貪能知足,是名為梵志。(33.25)
不與家主或出家遊方者交際、少求寡欲的人,我稱他為婆羅門。(26.22)404
24
yasya pāram apāra ca pārāpāra na vidyate |
pāraga sarvadharmāā bravīmi brāhmaa hi tam ||
適彼則無彼,彼彼適亦無,捨離於貪欲,是名為梵志。(33.23)
他不存在於此岸、彼岸與兩岸,這樣的無恐懼且斷離繫著者,我稱他為婆羅門。(26.3)385
25
yas tu dīrgha tathā hrasvam austhūla śubhāśubham |
loke na kicid ādatte bravīmi brāhmaa hi tam ||
世所稱善惡,脩短及巨細,無取若無與,是名為梵志。(33.19)
不管物品長、短、小、大、可意或不可意,於此世間他都不犯不與取,我稱他為婆羅門。(26.27)409
27
ihaiva ya prajānāti dukhasya kaya ātmana |
vītarāga visayukta bravīmi brāhmaa hi tam ||
如今盡所知,究其苦源際,無復欲愛心,是名為梵志。(33.26)
自知於此世究竟滅苦,捨離重擔的人,我稱他為婆羅門。(26.20)402
29
yas tu puya ca pāpa cāpy ubhau sagāv upatyagāt |
sagātiga visayukta bravīmi brāhmaa hi tam ||
於罪并與福,兩行應永除,無憂無有塵,是名為梵志。(33.27)
於此世已超越了對福德與惡的執著,無憂、清淨、無垢穢,我稱他為婆羅門。(26.30)412
30
vāri pukarapattreevārāgreeva sarapa |
na lipyate yo hi kāmair bravīmi brāhmaa hi tam ||
猶如眾華葉,以針貫芥子,不為欲所染,是名為梵志。(33.29)
猶如蓮葉不受水滴,猶如箭鋒不受芥子,不繫著於五欲的人,我稱他為婆羅門。(26.19)401
31
vāri pukarapattreevārāgreeva sarapa |
na lipyate yo hi pāpair bravīmi brāhmaa hi tam ||
心喜無塵垢,如月盛圓滿,謗毀以盡除,是名為梵志。(33.30)
他如滿月,清淨、明亮、無塵無翳,斷除了對諸有的喜樂,我稱他為婆羅門。(26.31)413
32
dhyāyina vītarajasa ktaktyam anāsravam |
kīāsrava visamyukta bravīmi brāhmaa hi tam ||
------
禪修、無垢穢、以安住、所作已辦、已斷諸漏、證最高果位的人,我稱他為婆羅門。(26.4)386
33
gambhīrabuddhi medhāhya mārgāmārgeu kovidam |
uttamārtham anuprāpta bravīmi brāhmaa hi tam ||
深解微妙慧,辯道不正道,體解無上義,是名為梵志。(33.33)
具甚深智慧、精勤、能分辨道與非道,證最高果位的人,我稱他為婆羅門。(26.21)403
35
sarvakāmān viprahāya yo ’nagāra parivrajet |
kāmāsravavisamyukta bravīmi brāhmaa hi tam ||
若能棄欲愛,去家捨諸受,以斷於欲漏,是名為梵志。(33.35)
他捨斷欲貪,離家而出家遊方,斷除了對欲有(kāmabhava)的喜樂,我稱他為婆羅門。(26.33)415
36
nikiptadaṇḍa bhūteu traseu thāvareu ca |
yo na hanti hi bhūtāni bravīmi brāhmaa hi tam ||
慈愍於有情,使不生恐懼,不害有益善,是名為梵志。(33.36)
對一切眾生放下刀杖等兇器、不令他們恐懼,己不殺亦不教人殺,這樣的人我稱他為婆羅門。(26.23)405
39
aviruddho viruddheu tv āttadaṇḍeu nirvta |
hitānukampī bhūteu bravīmi brāhmaa hi tam ||
避諍而不諍,犯而不慍怒,惡來以善待,是名為梵志。(33.32)
避怨則無怨,無所於傷損,志其邪僻見,是名為梵志。(33.37)
對有敵意者不懷敵意,對執刀杖者不報以刀杖,在有執著的人之中無執著,我稱他為婆羅門。(26.24)406
40
yasya rāgaś ca doaś ca māno mrakaś ca śātita |
na lipyate yaś ca doair bravīmi brāhmaa hi tam ||

去其婬怒癡,憍慢諸惡行,針貫於芥子,是名為梵志。(33.39)
斷除貪、瞋、慢、貶損他人者,如同芥子從針鋒掉落(「貪、瞋、慢、貶損他人」也無法附著在他身上),我稱他為婆羅門。(26.25)407
41
ya imā parikhā durgā sasāraugham upatyagāt |
tīra pāragato dhyāyī hy aneyo nikathakatha |
nirvtaś cānupādāya bravīmi brāhmaa hi tam ||
見凡愚往來,墮塹受苦惱,欲獨度彼岸,不好他言說,惟滅惡不起,是名為梵志。(33.8)
城以塹為固,來往受其苦,欲適度彼岸,不宜受他語,惟能滅不起,是名為梵志。(33.40)
渡達彼岸、禪修、無惑的人,他超越了困難的路徑、惡趣、輪迴與癡,我稱他為婆羅門。(26.32)414
42
na vidyate yasya tṛṣṇā cāsmin loke parāpi ca |
tṛṣṇā bhavaparikīa bravīmi brāhmaa hi tam ||
以斷於恩愛,離家無愛欲,愛欲若已盡,是名為梵志。(33.22)
他捨斷愛欲,離家而出家遊方,斷除了對愛有(taṇhābhava)的喜樂,我稱他為婆羅門。(26.34)416
43
na vidyate yasya cāśā hy asmin loke parāpi ca |
nirāśia visamyukta bravīmi brāhmaa hi tam ||
今世行淨因,後世無穢果,無習諸惡法,是名為梵志。(33.3)
於此世或彼世都無欲望存在,無所倚賴、已離軛,我稱他為婆羅門。(26.28)410
44
hitvā rati cārati ca śītībhūto niraupadhi |
sarvalokābhibhūr dhīro bravīmi brāhmaa hi tam ||
------
他以捨離了可意與不可意,沒有任何繫縛,大雄、一切世間的征服者,我稱他為婆羅門。(26.36)418
45
hitvā manuyakān kāmān divyān kāmān upatyagāt |
sarvalokavisamyukta bravīmi brāhmaa hi tam ||
------
他以捨離了人天的束縛與聯結,捨離了所有的束縛與聯結,我稱他為婆羅門。(26.35)417
46
gati yasya na jānanti devagandharvamānuā |
anantajñānasamyukta bravīmi brāhmaa hi tam ||
自己識不知,天人彥達嚩,能知無量觀,是名為梵志。(33.43)
諸漏已盡的阿羅漢,諸天、犍達婆與人都不知他的趣向,我稱他為婆羅門。(26.38)420
47
pūrve nivāsa yo vetti svargāpāyāṃś ca paśyati |
atha jātikaya prāpto hy abhijñā vyavasito muni |
dukhasyānta prajānāti bravīmi brāhmaa hi tam ||
自識於宿命,得見天人道,知生盡苦原,智心永寂滅。(33.45)
他自知宿命,見天趣、惡趣,不再受後有,已成就最高智慧、成就一切的牟尼,我稱他為婆羅門。(26.41)423
48
cyuti yo vetti sattvānām upapatti ca sarvaśa |
asakta sugato buddho bravīmi brāhmaa hi tam ||
自識於宿命,知有情因緣,如來覺無著,是名為梵志。(33.47)
已知一切眾生的生與滅、已經覺悟而無著的人,我稱他為婆羅門。(26.37)419
49
sarvasamyojanātīto yo vai na paritasyate |
asakta sugato buddho bravīmi brāhmaa hi tam ||
盡斷一切結,亦不有熱惱,如來覺無著,是名為梵志。(33.48)
斷盡一切縛結,不再有渴愛,克服一切執著,不受後有(離軛),我稱他為婆羅門。(26.15)397
50
ṛṣabha pravara nāga mahari vijitāvinam |
aneya snātaka buddha bravīmi brāhmaa hi tam ||
ṛṣabha pravaro nāgo maharir vijitāvina |
yo ’neya snātako buddho brāhmaa ta bravīmy aham ||
仙人龍中上,大仙最為尊,無數佛沐浴,是名為梵志。(33.49)
我稱婆羅門為最強(牛王)、大雄、大仙人、已成就、尊貴、道德、無欲、覺者。(26.40)422
53
sukūladharo hrīmān am kāmeu niravekaka |
niaṇṇo vkamūle yo brāhmaa ta bravīmy aham ||
苾芻塜間衣,觀於欲非真,坐樹空閑處,是名為梵志。(33.51)
身穿糞掃衣,消瘦得露出血管,獨自在林中修禪,我稱他為婆羅門。(26.13)395
54
yasyālayo nāsti sadā yo jñātā nikatha katha |
amta caiva ya prāpto bravīmi brāhmaa hi tam ||
棄身無依倚,不誦異法言,惡法而盡除,是名為梵志。(33.2)
已覺悟、無惑的人,他無著、無惑,已浸入甘露,已達(涅槃),我稱他為婆羅門。(26.29)411
58
chittvā naddhrīn varatrān ca satāna duratikramam |
utkiptaparikha buddha bravīmi brāhmaa hi tam ||
chittvā naddhrīn varatrān ye satāna duratikramam |
utkiptaparikhā buddhās te loke brāhmaā iha ||
能斷生死河,能忍超度世,自覺出苦塹,是名為梵志。(33.57)
斷除皮帶、韁繩、繫繩與馬具,覺悟且捨棄一切障礙者,我稱他為婆羅門。(26.16)398
60
chinddhi srota parākramya kāmān praudabrāhmaa |
saskārāā kaya jñātvā hy aktajño bhaviyati ||
chinddhi srota parākramya kāmān sarvān prauda ca |
saskārāā kaya jñātvā brāhmao yāti hānigha ||
截流而已渡,無欲如梵天,智行以盡漏,是名為梵志。(33.9)
婆羅門!努力截斷(欲、苦)流吧!婆羅門!已知諸行為滅法,成為涅槃者吧!(26.1)383
61
mātara pitara hatvā rājāna dvau ca śrotriyau |
ṣṭra sānucara hatvānigho yāti brāhmaa ||
除其父母緣,王家及二種,徧滅其境界,無垢為梵行。 (29.23)
學先去其母,率君及二臣,盡勝諸境界,是名為梵志。 (33.59)
殺了母親、父親及兩個剎帝利王,國人及所有隨從,這才是寂靜不受動搖的婆羅門。(21.5)294
62
mātara pitara hatvā rājāna dvau ca śrotriyau |
vyāghra ca pañcama hatvā śuddha ity ucyate nara ||
------
殺了母親、父親及兩個剎帝利王,國人及所有隨從,殺死第五的老虎(疑蓋),成為無憂的婆羅門。(21.6)295
63
na brāhmaasya praharen na ca muñceta brāhmaa |
dhig brāhmaasya hantāra dhik ta yaś ca pramuñcati ||
------
莫打婆羅門,婆羅門不該對攻擊他的人憤怒,攻擊婆羅門者為可恥,婆羅門對攻擊他的人憤怒,則更為可恥。(26.7)389
66
yasya dharma vijānīyāt samyaksambuddhadeśitam |
satktyaina namasyeta hy agni hotram iva dvija ||
諸有知深法,不問老以少,審諦守戒信,猶祀火梵志。(33.60)
你從他學習等正覺教法的人你應如同婆羅門敬奉他的神火一樣尊敬他。(26.10)392
72
yadā hi sveu dharmeu brāhmaa pārago bhavet |
athāsya sarvasamyogā asta gacchanti paśyata ||
彼以不二行,清淨無瑕穢,諸欲斷縛著,是名為梵志。(26.12)
婆羅門能以二法而渡流達彼岸,如此,這位知者的所有縛結都已消失。(26.2)384
74
divā tapati hādityo rātrāv ābhāti candramā |
samnaddha katriyas tapati dhyāyī tapati brāhmaa |
atha nityam aho rātra buddhas tapati tejasā ||
日照照於晝,月照照於夜,甲兵照於軍,禪照於道人,佛出照天下,能照一切冥。(33.67)
日照於白天,月照於夜晚,剎帝利武裝閃耀,婆羅門禪修時光耀照人,佛陀的光輝日夜照耀世間。(26.5)387
75
na brāhmaasya īdṛśam asti kicid yathā priyebhyo manaso niedha |
yathā yathā hy asya mano nivartate tathā tathā savtam eti dukham ||
若倚於愛欲,心無所貪著,已捨已得正,是名滅終苦。(33.4)
對婆羅門而言,從所愛著的事物迴心、從瞋害轉意,沒有比這兩項更良善的事,如此他能平息眾苦。(26.8)390