2013年8月4日 星期日

30: Sukhavarga (樂品)對照表(梵文《法句經》Udānavarga)

30: Sukhavarga (樂品)對照表:

偈次

梵文《法句經》

30: Sukhavarga (樂品) 52頌

《法集要頌經》(T213)

〈30樂品〉46頌

巴利《法句經》

〈15 Sukha 樂品〉197-208頌

1

jayād vairaṃ prasavate duḥkhaṃ śete parājitaḥ |

upaśāntaḥ sukhaṃ śete hitvā jayaparājayau ||

忍勝則怨賊,自負則自鄙,息意則快樂,無勝無負心。(30.1)

勝利則產生怨恨,失敗則住於痛苦,去勝負心,則平靜而住於安樂。(15.5)201

2

paraduḥkhaopadhānena ya icchet sukhaṃ ātmanaḥ |

vairasaṃsargasaṃsakto duḥkhān na parimucyate ||

若人擾亂彼,自求安樂世,遂成其怨憎,終不得解脫。(30.2)

為求自己安樂而造成他人痛苦,如此作將充滿怨恨,不能解脫怨恨。(21.2)291

3

sukhakāmāni bhūtāni yo daṇḍena vihiṃṣati |

ātmanaḥ sukham eṣāṇaḥ sa vai na labhate sukham ||

善樂於愛欲,以杖加羣生,於中自求安,後世不得樂。 (30.3)

冀望安樂的人以杖加害眾生,他雖自求安樂,他至死都得不到安樂。(10.3)131

4

sukhakāmāni bhūtāni yo daṇḍena na hiṃsati |

ātmanaḥ sukham eṣāṇaḥ sa pretya labhate sukham ||

人欲得歡樂,杖不加羣生,於中自求樂,後世亦得樂。 (30.4)

冀望安樂的人不以杖加害眾生,他自求安樂而至少在死前能得到安樂。(10.4)132

5

dharmaṃ caret sucaritaṃ nainaṃ duścaritaṃ caret |

dharmacārī sukhaṃ śete hy asmin loke paratra ca ||

樂法樂學行,慎莫行惡法,能善行法者,今世後世樂。(30.5)

應修習善法,不應為惡,住於行善法的人,今世後世安樂。(13.3)169

6

dharmaḥ sadā rakṣati dharmacāriṇaṃ chatraṃ mahad varṣakāle yathaiva |

eṣānuśaṃso dharme sucīrṇe na durgatiṃ gacchati dharmacārī ||

護法行法者,修法獲善報,此應法律教,行法不趣惡。(6)

7

dharmaḥ sadā rakṣati dharmacāriṇaṃ dharmaḥ sucīrṇaḥ sukhaṃ ādadhāti |

eṣānuśaṃso dharme sucīrṇe na durgatiṃ gacchati dharmacārī ||

護法行法者,如蓋覆其形,此應法律教,行法不趣惡。(7)

惡行入地獄,所生墮惡道,非法自陷溺,如手把蚖蛇。(8)

8

alpāpi santo bahavo jayanti susaṃvidhāne na saṃvidhānam |

alpam api cet śraddadhāno dadāti tenaivāsau bhavati sukhī paratra ||

不以法非法,二事俱同報,非法入地獄,正法生於天。(9)

9

dānaṃ ca yuddhaṃ ca samānaṃ āhur naite guṇāḥ kāpuruṣeva santi |

saṃgrāmaveleva hi dānavelā tulyaṃ bhavet kāraṇasaṃgraheṇa ||

施與戰同處,此德智不譽,施時亦戰時,此事二俱等。(10)

10

ayaṃ hi pratyūhaśatāni jitvā mātsaryaṃ ākramya ca śatru bhūtam |

śurādd hi taṃ śūrataraṃ vadāmi dadāti yo dānam asaktacittaḥ |

人遭百千變,等除憍慢怨,時施清淨心,健夫最為勝。(11)

忍少得勝多,戒勝懈怠多,有信慧施者,後身受善報。(12)

11

sukho vipākaḥ puṇyānām abhiprāyaḥ samṛdhyate |

kṣipraṃ ca paramāṃ śāntiṃ nirvṛtiṃ so ’dhigacchati ||

快樂施福報,所願皆全成,速得第一滅,漸入無為際。(30.13)

13

dharmaprītiḥ sukhaṃ śete viprasannena cetasā |

āryapravedite dharme ramate paṇḍitaḥ smṛtaḥ ||

愛法善安隱,心意潔清淨,賢聖所說法,智者所娛樂。(30.15)

在法中找到喜樂的人,以明淨心睡得安穩,智者常樂於賢聖所說法。(6.4)79

14

yeṣāṃ dharmarataṃ cittam anupādāya nirvṛtim |

smṛtyupasthānanirataṃ bodhyaṅgeṣu ca saptasu ||

若人心樂禪,亦復樂不起,亦樂四意止,并及七覺意,及彼四神足,賢聖八品道。(16)

15

yeṣāṃ dharmaratiṃ cittam anupādāya nirvṛtim |

ṛddhipādarataṃ caiva mārge cāṣṭāṅgike ratam ||

及彼四神足,賢聖八品道。(16)

16

sukhaṃ te bhuñjate piṇḍaṃ dhārayanti ca cīvaram |

sukhaṃ caṅkramaṇaṃ teṣāṃ parvateṣu guhāsu ca ||

善樂於摶食,善樂攝法服,善樂於經行,樂處於山藪。(17)

17

kṣemaprāptā hi sukhitā dṛṣṭadharmābhinirvṛtāḥ |

sarvavairabhayātītās tīrṇā loke viṣaktikām ||

已逮安樂處,現法而無為。已越諸恐懼,超世諸染著。(18)

18

sukho vivekas tuṣṭasya śrutadharmasya paśyataḥ |

avyāvadhyaḥ sukhaṃ loke prāṇabhūteṣu samyamaḥ ||

善樂於念持,善觀於諸法。善哉世無害,養育眾生類。(19)

19

sukhaṃ virāgatā loke kāmānāṃ samatikramaḥ |

asmi mānasyavinaya etad vai paramaṃ sukham ||

世無欲愛樂,越諸染著意,能滅己憍慢,此名第一樂。(20)

20

sukhaṃ yāvaj jarā śīlaṃ sukhaṃ śraddhā pratiṣṭhitā |

sukhaṃ cārtharatā vācā pāpasyākaraṇaṃ sukham ||

耆年持戒樂,有信成就樂;分別義趣樂,不造眾惡樂。(30.21)

能到老猶能持戒真快樂,能成就正信真快樂,能具智慧真快樂,能斷絕為惡真快樂。(23.14)333

21

sukhaṃ mātṛvyatā loke sukhaṃ caiva pitṛvyatā |

sukhaṃ śrāmaṇyatā loke tathā brāhmaṇyatā sukham ||

世有父母樂,眾集和亦樂;世有沙門樂,靜志樂亦然。(30.22)

在世能孝養父母真快樂,在世能成為沙門、婆羅門真快樂。(23.13)332

22

sukhaṃ buddhasya cotpādaḥ sukhaṃ dharmasya deśanā |

sukhaṃ saṃghasya sāmagrī samagrāṇāṃ tapaḥ sukham ||

諸佛出興樂,說法堪受樂;眾僧和合樂,和則常有安。(30.23)

諸佛出世樂,宣說正法樂,僧眾和合樂,修行者和合樂。(14.16)194

23

śīlavantaḥ sukhaṃ dṛṣṭuṃ sukhaṃ dṛṣṭuṃ bahuśrutāḥ |

arhantaś ca sukhaṃ dṛṣṭuṃ vipramuktapunarbhavāḥ ||

持戒完具樂,多聞廣知樂,覩見真人樂,解脫行跡樂。(24)

24

sukhā nadī sūpatīrthā sukhaṃ dharmajino jinaḥ |

prajñālābhaḥ sukho nityam asmimānakṣayaḥ sukham ||

德水清涼樂,法財自集快,得智明慧快,滅慢無邪快。(25)

25

sukhaṃ darśanaṃ āryāṇāṃ saṃvāso ’pi sadā sukham |

adarśanena bālānāṃ nityam eva sukhī bhavet ||

得覩諸賢樂,同會亦復樂,不與愚從事,畢固永已樂。(30.26)

見聖賢樂,與他們同住樂,遠離愚人樂。(15.10)206

26

bālasaṃsargacārī hi dīrghādhvānaṃ praśocati |

duḥkho bālair hi saṃvāso hy amitrair iva sarvaśaḥ |

dhīrais tu sukhasaṃvāso jñātīnām iva saṃgamaḥ ||

不與愚從事,經歷無數日,與愚同居難,如與怨憎會,與智同處易,如共親親會。(30.27)

與愚人同住將長期受苦,與愚共住如同和敵人相處一樣痛苦,與智者相處如同和親友相處一樣快樂。(15.11)207

27

durlabhaḥ puruṣo jātyo nāsau sarvatra jāyate

yatrāsau jāyate vīras tu kulaṃ sukham edhate ||

人智甚難遇,終不虛託生,設當託生處,彼家必蒙慶。(30.28)

聖人極難遭遇,他不是隨處出生的,智者出生之處,家族慶歡樂。(14.15)193

28

sarvathā vai sukhaṃ śete brāhmaṇaḥ parinirvṛtaḥ |

yo na lipyate kāmebhir vipramukto nirāsravaḥ ||

一切得安隱,梵志取滅度,不為欲所染,盡脫於諸處。(29)

29

sarvā hy āśāstayaś chittvā vinīyahṛdayajvaram |

upaśāntaḥ sukhaṃ śete śāntiṃ prāpyeha cetasaḥ ||

盡斷不祥結,降伏內煩惱,永息得睡眠,心識得清徹。(30)

30

mātrāsukhaparityāgād yaḥ paśyed vipulaṃ sukham |

tyajen mātrāsukhaṃ dhīraḥ sampaśyan vipulaṃ sukham ||

慎莫著於樂,當就護來行,當念捨於世,觀於快樂事。(30.31)

見到捨棄小安樂能得到大安樂,智者為大安樂而捨棄小安樂。(21.1)290

31

yac ca kāmasukhaṃ loke yac cāpi divijaṃ sukham |

tṛṣṇākṣayasukhasyaitat kalāṃ nārghati ṣoḍaśīm ||

如世俗歡樂,及彼天上樂,此名為愛極,十六未獲一。(32)

32

nikṣipya hi guruṃ bhāraṃ nādadyād bhāram eva tu |

bhārādānaṃ paraṃ duḥkhaṃ bhāranikṣepaṇaṃ sukham ||

能捨於重擔,更不造重擔,重擔世之苦,能捨最快樂。(33)

33

sarvatṛṣṇāṃ viprahāya sarvasamyojanakṣayāt |

sarvopadhiṃ parijñāya nāgacchanti punarbhavam ||

盡斷諸愛欲,及滅一切行,并滅五蘊本,更不受三有。(34)

34

artheṣu jāteṣu sukhaṃ sahāyāḥ puṇyaṃ sukhaṃ jīvitasaṃkṣayeṣu |

tuṣṭiḥ sukhā yā tv itaretareṇa sarvasya duḥkhasya sukho nirodhaḥ ||

義聚則有樂,朋友食福樂,彼滅寂然樂,展轉普及人,苦以樂為本。〈30 樂品〉(30.35)

需要幫助時,有朋友真好;對自己所擁有者能知足真好;命終時已積有善德真好;已捨斷眾苦真好。(23.12)331

35

ayoghanahatasyaiva jvalato jātavedasaḥ |

anupūrvopaśāntasya yathā na jñāyate gatiḥ ||

猶彼火爐,赫焰熾然,漸漸還滅,不知所湊。(36)

36

evaṃ samyag vimuktānāṃ kāmapaṅkaughatāriṇām |

prajñāpayituṃ gatir nāsti prāptānām acalaṃ sukham ||

如是等見人,免於愛欲泥,去亦無處所,以獲無動樂。(37)

37

yasyāntarato na santi kopā itthaṃ bhāvagataṃ ca yo nivṛttaḥ |

akhilaṃ taṃ sukhinaṃ sadā viśokaṃ devā nānubhavanti darśanena ||

中間無有恚,有變易不停,除憂無有愁,寂然觀世有。(38)

38

sukhaṃ hi yasyeha na kiṃcanaṃ syāt svākhyātadharmasya bahuśrutasya |

sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu pratibaddhacittam ||

有樂無有惱,正法而多聞,設見有所損,人人貪於色。(39)

39

sukhaṃ hi yasyeha na kiṃcanaṃ syāt svākhyātadharmasya bahuśrutasya |

sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu pratibaddharūpam ||

無結世善壽,大法知結源,人當明結瑕,人人心縛著,亦縛於色本。(40)

40

sukhino hi janā hy akiṃcanā vedaguṇā hi janā hy akiṃcanāḥ |

sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu baddhacittam ||

41

sukhino hi janā akiṃcanā vedaguṇā hi janā hy akiṃcanāḥ |

sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu pratibaddharūpam ||

42

sarvaṃ paravaśaṃ duḥkhaṃ sarvaṃ ātmavaśaṃ sukham |

sādhāraṇe vihanyante yogā hi duratikramāḥ ||

一切受辱苦,一切任己樂,勝負自然興,竟不有所獲。(41)

43

susukhaṃ bata jīvāmo hy utsukeṣu tv anutsukāḥ |

utsukeṣu manuṣyeṣu viharāmo hy anutsukāḥ ||

於熱望之中沒有熱望,我們生活安樂,在熱望的人之中,我們住於沒有熱望。(15.3)199

44

susukhaṃ bata jīvāmo yeṣāṃ no nāsti kiṃcanam |

mithilāyāṃ dahyamānāyāṃ na no dahyati kiṃcanam ||

45

susukhaṃ bata jīvāmo hy ātureṣu tv anāturāḥ |

ātureṣu manuṣyeṣu viharāmo hy anāturāḥ ||

諸欲得樂壽,於惑而無惑,惑者惑於人,我斯無有惑。(43)

於諸病之中沒有疾病,我們生活安樂,在有眾病的人之中,我們住於無病。(15.2)198

46

susukhaṃ bata jīvāmo hiṃsakeṣu tv ahiṃsakāḥ |

hiṃsakeṣu manuṣyeṣu viharāmo hy ahiṃsakāḥ ||

47

susukhaṃ bata jīvāmo vairikeṣu tv avairikāḥ |

vairikeṣu manuṣyeṣu viharāmo hy avairikāḥ ||

諸欲得樂壽,能忍彼輕報,忍者忍於人,不忍處諸有。(42)

於憎怨之中沒有憎怨,我們生活安樂,在有增怨的人之中,我們住於沒有憎怨。(15.1)197

48

susukhaṃ bata jīvāmo heṭhakeṣu tv aheṭhakāḥ |

heṭhakeṣu manuṣyeṣu viharāmo hy aheṭhakaḥ ||

49

susukhaṃ bata jīvāmo yeṣāṃ no nāsti kiṃcanam |

prītibhakṣā bhaviṣyāmo devā hy ābhasvarā yathā ||

諸欲得樂壽,終己無結著,當食於念食,如彼光音天,恆以念為食,意身無所燒。(44)

我們生活安樂,我們一無所有,就像光音天的天神一樣,我們以歡樂為食。(15.4)200

50

susukhaṃ bata jīvāmo yeṣāṃ no nāsti kiṃcanam |

prītibhakṣā bhaviṣyāmo satkāyenopanihśritāḥ ||

51

grāme araṇye sukhaduḥkhaspṛṣṭo naivātmano na parato dadhāti |

sparśāḥ spṛśanti hy upadhiṃ pratītya niraupadhiṃ kiṃ sparśāḥ spṛśeyuḥ ||

眾生見苦樂,聖法無損壞,雖值觸樂跡,無跡焉有觸?(45)

52

sāpatrapāḥ satpuruṣā bhavanti na kāmahetor lapayanti santaḥ |

spṛṣṭā hi duḥkhena tathā sukhena noccāvacāḥ satpuruṣā bhavanti ||

如苾芻在定,不著一切垢,眾生遭苦樂,而不能覺知。(30.46)

善人捨棄一切,德人不著貪欲而議論,智者不因苦樂而洋洋得意或懊喪。(6.8)83

沒有留言:

張貼留言