2013年8月4日 星期日

18: Puṣpavarga (花品)對照表(梵文《法句經》Udānavarga)

18: Puṣpavarga (花品)對照表:

偈次

梵文《法句經》

18: Puṣpavarga (花品)21頌

《法集要頌經》(T213)

〈18華喻品〉29頌

巴利《法句經》

〈4 Puppha 花品〉44-59頌

1

ka imāṃ pṛthivīṃ vijeṣyate yamalokaṃ ca tathā sadevakam |

ko dharmapadaṃ sudeśitaṃ kuśalaḥ puṣpam iva praceṣyate ||

何人能擇地?捨地獄取天,惟說善法句,如採善妙華。(18.1)

誰能審查這個地界(世間)與閻魔的境界與他的眾鬼神?誰能善解(如來的)善說法句,如同巧匠採花?(4.1)44

2

śaikṣaḥ pṛthivīṃ vijeṣyate yamalokaṃ ca tathā sadevakam |

sa hi dharmapadaṃ sudeśitaṃ kuśalaḥ puṣpam iva praceṣyate ||

學者擇地,捨監取天;善說法句,能採德華。(18.2)

有學能審查這個地界(世間)與閻魔的境界和他的眾鬼神,有學能善解(如來的)善說法句,如同巧匠採花?(4.2)45

3

vanaṃ chindata mā vṛkṣaṃ vanād vai jāyate bhayam |

chittvā vanaṃ samūlaṃ tu nirvaṇā bhavata bhikṣavaḥ ||

截林勿截樹,因林生怖畏,截林而滅已,苾芻得圓寂。(18.3)

別只砍一棵樹,應砍盡整座欲望叢林,怖畏從此欲望叢林產生,諸比丘!斷盡了欲望叢林之後,就達到涅槃。(20.11)283

截林不斷根,因林生怖畏,未斷分毫間,令意生纏縛。(4)

4

na chidyate yāvatā vanaṃ hy anumātram api narasya bandhuṣu |

pratibaddhamanāḥ sa tatra vai vatsaḥ kṣīrapaka iva mātaram ||

截林勿斷根,因林生怖畏,心纏最難離,如犢戀愛母。(18.5)

只要對女色尚有絲毫欲貪,即使是極細微的殘餘尚未斷除,心意就會被繫著,如同小牛渴望著母奶。(20.12)284

5

ucchinddhi hi snehaṃ ātmanaḥ padmaṃ śāradakaṃ yathodakāt |

śāntimārgam eva bṛṃhayen nirvāṇaṃ sugatena deśitam ||

當自斷愛戀,猶如枯蓮池,息跡受正教,佛說圓寂樂。(18.6)

應斷除自己的愛戀,如同用手折斷秋天的蓮花,修學善逝所說的涅槃寂靜之道。(20.13)285

6

yathāpi ruciraṃ puṣpaṃ varṇavat syād agandhavat |

evaṃ subhāṣitā vācā niṣphalāsāv akurvātaḥ ||

猶如可意華,色好而無香,巧言華如是,無果不獲報。(18.7)

說得美好的巧言,卻未照著去實行,就像美麗的花朵具有漂亮的色彩,但沒有香氣。(4.8)51

7

yathāpi ruciraṃ puṣpaṃ varṇavat syāt sugandhavat |

evaṃ subhāṣitā vācā saphalā bhavati kurvataḥ ||

猶如可意華,色好而香潔,巧言善如是,必獲其好報。(18.8)

說得美好的巧言,也照著去實行,就像美麗的花朵具有漂亮的色彩與芬芳。(4.9)52

8

yathāpi bhramaraḥ puṣpād varṇagandhāv aheṭhayan |

paraiti rasaṃ ādāya tathā grāmān muniś caret ||

猶如蜂採華,不壞色與香,但取味飛去,苾芻入聚然。(18.9)

如蜂採蜜,不損色香,牟尼如是入聚落。(4.6)49

9

na pareṣāṃ vilomāni na pareṣāṃ kṛtākṛtam |

ātmanas tu samīkṣeta samāni viṣamāni ca |

不違他好惡,勿觀作不作,但自觀身行,若正若不正。(18.10)

不應觀他人惡行,是否作或未作,應只觀自己所行,是否作或未作。(4.7)50

10

yathāpi puṣparāśibhyaḥ kuryān mālā guṇān bahūn |

evaṃ jātena martyena kartavyaṃ kuśalaṃ bahu ||

多集眾妙華,結鬘為步搖,有情積善根,後世轉殊勝。(18.13)

如同從開花茂盛的花叢可以作出很多花環,生而為人,應作很多善事。(4.10)53

11

varṣāsu hi yathā puṣpaṃ vaguro vipramuñcati |

evaṃ rāgaṃ ca doṣaṃ ca vipramuñcata bhikṣavaḥ ||

如末哩妙華,末拘羅清淨,貪欲瞋若除,苾芻淨香潔。(18.14)

如同茉莉花讓枯萎的花朵凋落,諸比丘!你們也應抖落貪、瞋(、癡)。(25.18)377

12

yathā saṃkārakūṭe tu vyujjhite hi mahāpathe |

padmaṃ tatra tu jāyeta śucigandhi manoramam ||

如田糞穢溝,而近于大道,其中生蓮華,香潔甚可悅。(18.11)

就像大道旁的垃圾堆,其中長出香潔可愛的蓮花。(4.15)58

13

evaṃ saṃkārabhūte ’sminn andhabhūte pṛthagjane |

prajñayā vyatirocante samyaksambuddhaśrāvakāḥ ||

有生必有終,凡夫樂處邊,慧人愛出離,真是佛聲聞。(18.12)

在塵世的無聞凡夫之中,有等正覺(佛)的弟子閃耀著智慧。(4.16)59

14

puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naram |

suptaṃ grāmaṃ mahaugha iva mṛtyur ādāya gacchati ||

如人採妙華,專意不散亂,因眠遇水漂,俄被死王降。(18.15)

以繫著的心採花的人,終被魔羅帶走,就像洪水沖走正在沉睡的村莊一樣。(4.4)47

15

puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naram |

atṛptam eva kāmeṣu tv antakaḥ kurute vaśam ||

如人採妙華,專意不散亂,欲意無厭足,常為窮所困。(18.16)

以繫著的心採花的人,於貪欲不知厭足,終被死神所控制。(4.5)48

16

puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naram |

anutpanneṣu bhogeṣu tv antakaḥ kurute vaśam ||

如人採妙華,專意不散亂,未獲真財寶,長為窮所困。(17)

17

kumbhopamaṃ kāyam imaṃ viditvā marīcidharmaṃ paribudhya caiva |

chittveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyurājasya gacchet ||

若不見死王,慧照如淨華,苾芻到彼岸,如蛇脫故皮。(18)

18

phenupamaṃ kāyam imaṃ viditvā marīcidharmaṃ paribudhya caiva |

chittveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyurājasya gacchet ||

是身如聚沫,知此幻化法,斷魔華開敷,不覩死王路。(18.25)

已解此身如聚沫,知道身體如幻的本質,斬斷魔羅的箭(花簇),他令魔羅再也見不到他。(4.3)46

19

kumbhopamaṃ lokam imaṃ viditvā marīcidharmaṃ paribudhya caiva |

chittveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyurājasya gacchet ||

觀身如坏器,幻法如野馬,斷魔華開敷,不覩死王路。(24)

20

phenupamaṃ lokam imaṃ viditvā marīcidharmaṃ paribudhya caiva |

chittveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyurājasya gacchet ||

21

yo nādhyagamad bhaveṣu sāraṃ buddhvā puṣpam udumbarasya yadvat |

sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

22

yo rāgam udācchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |

sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

貪瞋癡若斷,如棄毒華根,苾芻到彼岸,如蛇脫故皮。(19)

貪根若除斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。(20)

23

yo dveṣam udāchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |

sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

(19)

恚根若除斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。(21)

24

yo moham udāchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |

sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

(19)

癡根若除斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。(22)

如人結花鬘,意樂貪無足,不盡現世毒,三根常纏縛。(23)

25

yo mānam udāchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |

sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam ||

我慢根除斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。(26)

慳悋根若斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。(27)

26

tṛṣṇāṃ ya udāchinatty aśeṣaṃ bisapuṣpam iva jaleruhaṃ vigāhya |

sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇaṃ iva tvacaṃ purāṇam ||

愛支根若斷,如華水上浮,苾芻到彼岸,如蛇脫故皮。(28)

若無煩惱根,獲報善因果,苾芻到彼岸,如蛇脫故皮。(29)

沒有留言:

張貼留言