2013年8月4日 星期日

13: Satkāravarga (利養品)對照表(梵文《法句經》Udānavarga)

13: Satkāravarga (利養品)對照表:

偈次

梵文《法句經》

13: Satkāravarga (利養品) 18頌

《法集要頌經》(T213)

〈13利養品〉19頌

巴利《法句經》

〈5 Bāla 愚人品〉60-75頌

1

phalaṃ vai kadaliṃ hanti phalaṃ veṇuṃ phalaṃ naḍam|

satkāraḥ kāpuruṣaṃ hanti svagarbho ’śvatarīṃ yathā ||

芭蕉以實死,竹蘆實亦然,駏驉坐妊終,人為貪利喪。(1)

2

yāvad eva hy anarthāya jñāto bhavati bāliśaḥ |

hanti bālasya śuklāṃśaṃ mūrdhānaṃ cāsya pātayet ||

如是貪無利,當知從癡生,愚為此害賢,首落分于地。(13.2)

愚人求得知識反而傷害他自己,減損他的財產,破碎他的頭。(5.13)72

3

asanto lābham icchanti satkāraṃ caiva bhikṣuṣu |

āvāseṣu ca mātsaryaṃ pūjāṃ parakuleṣu ca ||

貪利不善性,苾芻勿羨之,住處多愛戀,希望他供養。(13.3)

愚人貪求高於其他僧人的不恰當恭敬,期望從其他家庭得到較佳的居住處和供養。(5.14)73

4

mām eva nityaṃ jānīyur gṛhī pravrajitas tathā |

mama prativaśāś ca syuḥ kṛtyākṛtyeṣu keṣucit ||

在家及出家,族姓諸愚迷,貪利興嫉心,我為降伏彼。(13.4)

愚人的貪欲與傲慢如此增長:「希望居士和僧人都認為是我所完成的。希望無論他們想作任何事務,都會遵循我的意願。」(5.15)74

5

iti bālasya saṃkalpā icchāmānābhivardhakāḥ |

anyā hi lābhopaniṣad anyā nirvāṇagāminī ||

在家及出家,族姓諸愚迷,貪利興嫉心,我為降伏彼。(13.4)

愚人的貪欲與傲慢如此增長:「希望居士和僧人都認為是我所完成的。希望無論他們想作任何事務,都會遵循我的意願。」(5.15)74

6

etaj jñātvā yathābhūtaṃ buddhānāṃ śrāvakaḥ sadā |

satkāraṃ nābhinandeta vivekam anubṛṃhayet ||

愚為愚計想,欲慢日夜增,異哉得利養,圓寂趣不同。(13.5)

願比丘--佛的聲聞弟子,完全了解:有些事務是世間利得,有些事務是趣向泥洹。不於恭敬喜悅,願他獨居修道。(5.16)75

7

na vyāyameta sarvatra nānyeṣāṃ puruṣo bhavet |

nānyāṃ niḥśritya jīveta dharmeṇa na vaṇik caret ||

不愛著一切,不諂於他人,不依他活命,當自守法行。(7)

8

svalābhaṃ nāvamanyeta nānyeṣāṃ spṛhako bhavet |

anyeṣāṃ spṛhako bhikṣuḥ samādhiṃ nādhigacchati ||

苾芻貪利養,不得三摩地,知足常寂靜,止觀可成就。 (13.9)

不應忽視自己的義利(解脫),不應欣羨他人的義利,比丘欣羨他人的義利,將無法得定。(25.6)365

9

sukhaṃ jīvitum icchet cet śrāmaṇyārtheṣv avekṣavān |

ahir mūṣakadurgaṃ vā seveta śayanāsanam ||

苾芻不捨利,如毒蛇同室,坐臥睡寐畏,皆由貪活命。(11)

10

sukhaṃ jīvitum icchet cet śrāmaṇyārtheṣv avekṣavān |

itaretareṇa saṃtuṣyed ekadharmaṃ ca bhāvayet ||

苾芻不捨利,下劣中劣喜。一法應觀察,少智難得脫。(12)

11

sukhaṃ jīvitum icchet cet śrāmaṇyārtheṣv avekṣavān |

sāṃghikaṃ nāvamanyeta cīvaraṃ pānabhojanam ||

苾芻遠利譽,常足不貪求,但三衣飲食,真活命快樂。(10)

12

alpajñāto ’pi ced bhavati śīleṣu susamāhitaḥ |

vidvāṃsas taṃ praśaṃsanti śuddhājīvam atandritam ||

謹慎常依戒,無貪智者讚,淨行正根力,應當自思惟。(13)

比丘即使所得(四事供養)甚少,他也不忽視自己的義利(解脫),他不怠惰,過正命清淨(的日子),連天人都讚譽他。(366)

13

traividyaḥ syāt sa ced bhikṣur mṛtyuhantā nirāsravaḥ |

alpajñātam iti jñātvā hy avajānanty ajānakāḥ ||

具足得三明,解脫獲無漏。寡智尠識人,無所憶念知。(14)

14

sa cet tv ihānnapānasya lābhī bhavati pudgalāḥ

pāpadharmāpi ced bhavati sa teṣāṃ bhavati pūjitaḥ ||

於諸飲食,依於他人得,而有惡法生,由利養憎嫉。(15)

15

bahūn amitrān labhate saṃghāṭī prāvṛtaḥ sadā |

lābhī yo hy annapānasya vastraśayyāsanasya ca ||

自利多結怨,徒服三法衣,但望美飲食,不奉諸佛教。(16)

16

etad ādīnavaṃ jñātvā satkāreṣu mahābhayam |

alpajñāto hy anutsukaḥ smṛto bhikṣuḥ parivrajet ||

當知是過失,利養為大怖,少智不審慮,苾芻應釋心。(17)

17

nāyam anaśanena jīvate nāhāro hṛdayasya śāntaye |

āhāraḥ sthitaye tu vidyate taj jñātvā hi careta eṣaṇām ||

非食命不濟,孰能不搏食?夫立食為先,然後乃至道。〈26 圓寂品〉(29)

18

paṅkas tv iti yo hi vindate nityaṃ vandanamānanā kule |

sūkṣmaḥ śalyo duruddharaḥ satkāraḥ kāpuruṣeṇa dustyajaḥ ||

沒有留言:

張貼留言