2013年8月4日 星期日

14: Drohavarga (瞋恨品)對照表(梵文《法句經》Udānavarga)

14: Drohavarga (瞋恨品)對照表:

偈次

梵文《法句經》

14: Drohavarga (瞋恨品) 16頌

《法集要頌經》(T213)

〈14怨家品〉14頌

巴利《法句經》

〈1 雙品〉20頌

1

akruddhasya hi yaḥ krudhyet karma pāpam akurvataḥ |

duḥkhaṃ tam eva spṛśati loke ’smiṃś ca paratra ca ||

不怨而興怨,不謗而造業,愚迷受輪迴,今世及後世。(1)

2

pūrvaṃ kṣiṇoti hātmānaṃ paścād bāhyaṃ vihiṃsati |

sa hatas tv itaraṃ hanti vītaṃseneva pakṣiṇaḥ ||

先自作漏業,然後害他人,彼此相興害,如鳥墮羅網。(2)

3

hantāraṃ labhate hantā vairī vairāṇi paśyati |

akroṣṭāraṃ tathākroṣṭā roṣitāraṃ ca roṣakaḥ ||

破他還自破,冤家遇冤家,毀他還自毀,瞋他還自瞋。(3)

4

anyatrāśravaṇād asya saddharmasyāvijānakāḥ |

āyuṣy evaṃ paritte hi vairaṃ kurvanti kenacit ||

斯何沙門行,不知正法本,壽既獲短促,捨冤復結冤。(4)

5

pṛthakchabdāḥ samutpannās taṃ ca śreṣṭham iti manyathā |

saṃghe hi bhidyamāne ’smin śreṣṭham ity abhimanyathā ||

眾相共毀謗,各發恚怒聲,歡心平等忍,此忍最無比。(5)

阿圖拉,此是自古以來即常發生,不是今日才有。沉默導致毀謗,多言導致毀謗,言語不冗長也導致毀謗,世上無不招致毀謗。(227)

6

asthichinnāḥ prāṇaharā gavāśvadhanahārakāḥ |

rāṣṭrāṇāṃ ca viloptāras teṣāṃ bhavati saṃgatam |

yuṣmākaṃ nu kathaṃ na syād imaṃ dharmaṃ vijānatām ||

斷骨而命終,牛馬死財失,國界則喪亂,聚集還復得。(6)

7

paṇḍitābhā parāmṛṣṭā vāg yā gocarabhāṣiṇī |

vyāyacchanti mukhaṃ vāmā yayā nītā na te budhāḥ ||

8

pare hi na vijānanti vayam atrodyamāmahe |

atra ye tu vijānanti teṣāṃ śāmyanti medhakāḥ ||

汝等不興惡,此法得離怨,他怨能忍受,說之名為智。(14.7)

別人不了解我們應於此世間自我調御,了解(此一道理)的人就會止息紛爭。(6)

9

ākrośan mām avocan mām ayojan mām ajāpayet |

atra ye hy upanahyanti vairaṃ teṣāṃ na śāmyati ||

若人致毀罵,彼勝我不勝,快樂從意者,怨終得休息。(14.10)

「他詈罵我,打我、挫敗我、掠奪我」,存有這樣想法的人,怨恨不會消失。(1.3)

10

ākrośan mām avocan mām ajayan mām ajāpayet |

atra ye nopanahyanti vairaṃ teṣāṃ praśāmyati ||

「他詈罵我,打我、挫敗我、掠奪我」,不存這樣想法的人,怨恨就會消失。(1.4)

11

na hi vaireṇa vairāṇi śāmyantīha kadācana |

kṣāntyā vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ ||

不可怨以怨,終已得快樂,行忍怨自息,此名如來法。〈14.9)

確實,在這世上怨恨不能止息怨恨,只有無怨可以止息怨恨,這是自古以來的法則。(1.5)

12

vairaṃ na vaireṇa hi jātu śāmyet śāmyed avaireṇa tu vairabhāvaḥ |

vairaprasaṅgo hy ahitāya dṛṣṭas tasmādd hi vairaṃ na karoti vidvān ||

忍辱勝於怨,善勝不善者,勝者能施善,真誠勝欺善。〈20 瞋恚品〉(18)

13

sa cel labhed vai nipakaṃ sahāyaṃ loke caran sādhu hi nityam eva |

abhibhūya sarvāṇi parisravāṇi careta tenāptamanā smṛtātmā ||

若人親善友,共遊於世間,不積有冤餘,專念同其意。 (14.11)

如果能找到叡智的朋友,一個聰明而善良的同行伙伴,你應與他一同旅行,而能克服所有問題。(23.9)328

14

no cel labhed vai nipakaṃ sahāyaṃ loke caran sādhu hi nityam eva |

rājeva rāṣṭraṃ vipulaṃ prahāyaikaś caren na ca pāpāni kuryāt ||

設不得善友,獨遊無伴侶,應觀諸國土,獨善不造惡。(14.12)

學無同伴侶,又不得親友,寧獨守善行,不與愚人偕。(14.13)

如果你不能找到叡智的朋友,一個聰明而善良的同行伙伴,你應獨行如同國王離開他捨棄的國度,如同一頭大象獨行於象林。(23.10)329

15

caraṃś ca nādhigaccheta sahāyaṃ tulyaṃ ātmanaḥ |

ekacaryāṃ dṛḍhaṃ kuryān nāsti bāle sahāyatā ||

學無同伴侶,又不得親友,寧獨守善行,不與愚人偕。(14.13)

遊方者如果沒有勝過他或等同他的伴侶同行,寧可單獨遊方,也不要和愚人同行。(5.2)61

16

ekasya caritaṃ śreyo na tu bālasahāyatā |

alpotsukaś cared eko mātaṅgāraṇye nāgavat ||

樂戒學法行,奚用伴侶為?如龍好深淵,如象樂曠野。(1414)

寧可獨住守善,也不與愚人為友,應獨居寡欲知足,如同大象獨行在象林裡。(23.11)330

沒有留言:

張貼留言