2013年8月4日 星期日

7: Sucaritavarga (善行品)對照表(梵文《法句經》Udkānavarga)

7: Sucaritavarga (善行品)對照表:

偈次

梵文《法句經》

7: Sucaritavarga (善行品)26頌

《法集要頌經》(T213)

〈7善行品〉22頌

巴利《法句經》

〈20 瞋恚品〉19頌

1

kāyapradoṣaṃ rakṣeta syāt kāyena susaṃvṛtaḥ |

kāyaduścaritaṃ hitvā kāyena sukṛtaṃ caret ||

守護身惡行,自正護身行,守護身惡者,常修身善行。(7.1)

你應護己慎防惡行,應善守護自身,已捨斷了身惡行,應修身善行。(17.11)231

2

vācaḥ pradoṣaṃ rakṣeta vacasā saṃvṛto bhavet |

vāco duścaritaṃ hitvā vācā sucaritaṃ caret ||

守護口惡行,自正護口行,守護口惡者,常修口善行。(7.2)

你應護己慎防惡語,應善調御自己的言語,已捨斷了語惡行,應修語善行。(17.12)232

3

manaḥ pradoṣaṃ rakṣeta manasā saṃvṛto bhavet |

mano duścaritaṃ hitvā manaḥ sucaritaṃ caret ||

守護意惡行,自正護意行,守護意惡者,常修意善行。(7.3)

你應護己慎防惡思惟,應善調御自己的思惟,已捨斷了惡思惟,應修善思惟。(17.13)233

4

kāyaduścaritaṃ hitvā vaco duścaritāni ca |

manoduścaritaṃ hitvā yac cānyad doṣasaṃhitam ||

身當棄惡行,及棄口惡行,意亦棄惡行,及諸穢惡法。(4)

5

kāyena kuśalaṃ kuryād vacasā kuśalaṃ bahu |

manasā kuśalaṃ kuryād apramāṇaṃ niraupadhim ||

身當修善行,修口善亦然,及修意善者,無欲盡諸漏。(5)

6

kāyena kuśalaṃ kṛtvā vacasā cetasāpi ca |

iha cātha paratrāsau sukhaṃ samadhigacchati ||

身當修善行,修口意亦爾,今世及後世,永得生善處。(6)

7

ahiṃsakā vai munayo nityaṃ kāyena saṃvṛtāḥ |

te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati ||

慈仁行不殺,常能善攝身,彼得無盡位,所適皆無患。 (7.7)

牟尼不害(群生),常能調御自身,他們將到達沒有憂惱的不死處(涅槃)。(17.5)225

8

ahiṃsakā vai munayo nityaṃ vācā susaṃvṛtāḥ |

te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati ||

不行殺為仁,常能慎過言,彼得無盡位,所適皆無患。(8)

9

ahiṃsakā vai munayo manasā nityasaṃvṛtāḥ |

te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati ||

過去身惡業,應當自悔恨,今身不放逸,智生罪除滅。(9)

過去口惡業,應當自悔恨,今若不妄語,智生罪除滅。(10)

過去意惡業,應當自悔恨,今意常清淨,智生罪除滅。(11)

10

kāyena saṃvṛtā dhīrā dhīrā vācā susaṃvṛtāḥ |

manasā saṃvṛtā dhīrā dhīrāḥ sarvatra saṃvṛtāḥ |

te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati ||

慎身為勇悍,慎口悍亦然,慎意為勇悍,一切結亦然。此處名不死,所適無憂患。(7.12)

智者守護自己身行、語行、意行,已捨斷了身惡行,他確實善於完全調御。(17.14)234

11

kāyena saṃvaraḥ sādhu sādhu vācā ca saṃvaraḥ |

manasā saṃvaraḥ sādhu sādhu sarvatra saṃvaraḥ |

sarvatra saṃvṛto bhikṣuḥ sarvaduḥkhāt pramucyate ||

護身為善哉,護口善亦然,護意為善哉,護一切亦然,苾芻護一切,能盡諸苦際。(7.13)

收攝身是良善的,收攝口是良善的,收攝意是良善的,收攝一切是良善的,善收攝一切的比丘可解脫眾苦。(25.2)361

12

vācānurakṣī manasā susaṃvṛtaḥ kāyena caivākuśalaṃ na kuryāt |

etāṃ śubhāṃ karmapathāṃ viśodhayann ārādhayen mārgam ṛṣipraveditam ||

護口意清淨,身終不為惡,能淨此三業,是道大仙說。(12.14)

應慎言且守護自己的意念,勿作任何不善行,應三業清淨,能達仙人所說示之道。(20.9)281

沒有留言:

張貼留言