2013年8月4日 星期日

23: Ātmavarga (我品)對照表(梵文《法句經》Udānavarga)

23: Ātmavarga (我品)對照表:

偈次

梵文《法句經》

23: Ātmavarga (我品)26頌

《法集要頌經》(T213)

〈23己身品〉22頌

巴利《法句經》

〈8 Sahassa 千品〉100-115頌

1

subhāṣitasya śikṣeta śramaṇopāsanasya ca |

ekāsanasya ca rahaś cittavyupaśamasya ca ||

常習善語言,沙門思坐起,一坐而所樂,欲求於息心。 (1)

2

ekāsanaṃ tv ekaśayyām ekacaryām atandritaḥ |

ramayec caikaṃ ātmānaṃ vaneṣv ekaḥ sadā vaset ||

一坐而一臥,獨步而無伴,當自降伏心,自樂居山林。(23.2)

獨坐、獨臥、獨行而不怠惰,自我調御,這樣的人樂於居住林中。(21.16)305

3

yaḥ sahasraṃ sahasrāṇāṃ saṃgrāme dviṣatāṃ jayet |

yaś cātmānaṃ jayed ekaṃ saṃgrāmo durjayaḥ sa vai ||

千千而為敵,一夫能勝之,莫若自伏心,便為戰中勝。 (23.3)

如有一人在戰場上戰勝成千上萬的敵人,不如一人他能戰勝自己,如此他即是最重要戰役的勝利者。(8.4)103

4

ātmā hy asya jitaḥ śreyān yac ca_iyam itarāḥ prajāḥ |

ātmadāntasya puruṣasya nityaṃ saṃvṛtacāriṇaḥ ||

自勝而為上,如彼眾生心,自降為大士,眾行則具足。 (23.4)

戰勝自己強過戰勝他人,調伏自己的人,總是自我調御。(8.5)104

5

na devā nāpi gandharvā na māro brāhmaṇā saha |

jitasyāpajitaṃ kuryus tathā prājñasya bhikṣuṇaḥ ||

非天彥達嚩,非魔及梵天,棄勝最為上,如智慧苾芻。 (23.5)

不是諸天,不是犍達婆,不是魔羅和梵天能戰勝這樣自我調御的人。(8.6)105

6

ātmānam eva prathamaṃ pratirūpe niveśayet |

tato ’nyam anuśāsīta ... yathā hy ...aḥ||

先自而正己,然後正他人,若自而正者,乃謂之上士。(23.6)

自己所教誨他人的,自己總是如此遵行,能善於調御自己的人才有能力教導他人,調御自己最困難。 (159)

7

ātmānam eva prathamaṃ pratirūpe niveśayet |

tato ’nyam anuśāsīta na kliśyeta hi paṇḍitaḥ ||

先自而正己,然後正他人,若自而正者,不侵名真智。(23.7)

自己先建立於正道,然後才去教導他人,如此智者能免於煩惱。(12.2)158

8

ātmānaṃ hi tathā kuryāt śāsītānyaṃ yathā svayam |

sudānto bata me nityaṃ ātmā sa hi sudurdamaḥ ||

當自而修剋,隨其教訓之,己不被教訓,焉能教訓他?(8)

9

ātmānaṃ hi tathā kuryāt śāsītānyaṃ yathā svayam |

ātmā dānto mayā nityaṃ ātmadānto hi paṇḍitaḥ ||

念自修而剋,使彼而信解,我己意專心,智者所習學。(9)

10

ātmano ’rthaṃ parārthena bahunāpi na hāpayet |

ātmārthaṃ paramaṃ jñātvā svakārthaparamo bhavet ||

為己或為彼,多有不成就,其有學此者,自正兼訓彼。(23.10)

勿為他人利益,而忽略自己的法益,已經完全了解自己法益的人,應專注於自己的修行。(12.10)166

11

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |

ātmanā hi sudāntena nāthaṃ labhati paṇḍitaḥ ||

自己心為師,不依他為師,自己為師者,長作真智師。(20)

自己是自己的救護者,他人怎麼能作為你的救護者?能夠自我調御的人,就成為自己最難得的救護者。(12.4)160

12

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |

ātmanā hi sudāntenārthaṃ labhati paṇḍitaḥ ||

身全得存道,爾時豈容彼?己以被降伏,智者演其義。(11)

13

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |

ātmanā hi sudāntena dharmaṃ labhati paṇḍitaḥ ||

自己心為師,不隨他為師,自己為師者,獲真智人法。(12)

14

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |

ātmanā hi sudāntena yaśo labhati paṇḍitaḥ ||

15

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |

ātmanā hi sudāntena kīrtiṃ labhati paṇḍitaḥ ||

16

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |

ātmanā hi sudāntena sukhāṃ labhati paṇḍitaḥ ||

自己心為師,不依他為師,自己為師者,得譽獲利樂。(13)

17

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |

ātmanā hi sudāntena svargaṃ labhati paṇḍitaḥ ||

自己心為師,不依他為師,自己為師者,獲智為天人。(14)

18

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |

ātmanā hi sudāntena ciraṃ svarge pratiṣṭhati ||

自己心為師,不依他為師,自己為師者,久受生天樂。(15)

19

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |

ātmanā hi sudāntena prajñāṃ labhati paṇḍitaḥ ||

20

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |

ātmanā hi sudāntena jñātimadhye virocate ||

自己心為師,不依他為師,自己為師者,親族中最勝。(16)

21

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |

ātmanā hi sudāntena śokamadhye na śocati ||

自己心為師,不依他為師,自己為師者,煩惱中無憂。(17)

22

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |

ātmanā hi sudāntena sarvaṃ chindati bandhanam ||

自己心為師,不依他為師,自己為師者,斷除一切縛。(18)

23

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |

ātmanā hi sudāntena sarvās tyajati durgatīḥ ||

自己心為師,不依他為師,自己為師者,能破諸惡趣。(19)

24

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |

ātmanā hi sudāntena sarvaduḥkhāt pramucyate ||

自己心為師,不依他為師,自己為師者,解脫一切苦。(21)

25

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |

ātmanā hi sudāntena nirvāṇasyaiva so ’ntike ||

自己心為師,不依他為師,自己為師者,速證圓寂果。(22)

沒有留言:

張貼留言