2013年8月4日 星期日

26: Nirvāṇavarga (泥洹品)對照表(梵文《法句經》Udānavarga)

26: Nirvāṇavarga (泥洹品)對照表

偈次

梵文《法句經》

26: Nirvāṇavarga (泥洹品)31頌

《法集要頌經》(T213)

〈26圓寂品〉35頌

巴利《法句經》

〈10 Daṇḍda 惡品〉129-145頌

1

kūrmo yathāṅgāni svake kapāle samādadhītātmavitarkitāni |

aniśrito hy anyam aheṭhayānaḥ parinirvṛto nāpavadeta kaṃcit ||

如龜藏其六,苾芻攝意想,無倚無害彼,圓寂無言說。(1)

2

kṣāntiḥ paramaṃ tapas titīkṣā nirvāṇaṃ paramaṃ vadanti buddhāḥ |

na hi pravrajitaḥ paropatāpī śramaṇo bhavati paraṃ viheṭhayan vai ||

忍辱第一道,佛說圓寂最,不以懷煩熱,害彼為沙門。(26.2)

忍辱與寬恕是最高的苦行,佛說涅槃是最上的境界,比丘不殺傷他人,侵害別人者即不是沙門。(14.6)184

3

mā kaṃcit paruṣaṃ brūthaḥ proktāḥ prativadanti tam |

duḥkhā hi saṃrambhakathāḥ pratidaṇḍaṃ spṛśanti hi ||

言當莫麁獷,所說應辯才,少聞其論難,反受彼屈伏。(26.3)

不可說粗暴的話,這樣的人會得到同樣的回報,憤怒的言語會招致報復,導致痛苦。(10.5)133

4

yad īrayasi hātmānaṃ kaṃsī ivopahatā sadā |

jātimaraṇasaṃsāraṃ ciraṃ hy anubhaviṣyasi ||

數自興煩惱,猶彼器敗壞,生死數流轉,長沒無出期。(4)

5

na tv īrayasi hātmānaṃ kaṃsir nopahatā yathā |

eṣa prāpto ’si nirvāṇaṃ saṃrambhas te na vidyate ||

若不自煩惱,猶器完牢具,如是至圓寂,永無諸塵翳。(26.5)

如同破銅鑼不再振動,你已達到平靜清涼,不再憤怒。(10.6)134

6

ārogyaparamā lābhā saṃtuṣṭi paramaṃ dhanam |

viśvāsaparamaṃ mitraṃ nirvāṇaparamaṃ sukham ||

無病第一利,知足第一富,知親第一友,圓寂第一樂。(26.6)

無病是最大的利得,知足是最大的財富,可信賴的人是最好的親戚,涅槃是最高的快樂。(15.8)204

7

kṣudhā paramarogāṇāṃ saṃskārā duḥkham eva tu |

etaj jñātvā yathābhūtaṃ nirvāṇaparamo bhavet ||

飢為第一患,行為第一苦,如實知此者,泥洹第一樂。(26.7)

飢餓是最大的疾病,諸行是最大的苦,如實知此之後,涅槃是最高的快樂。(15.7)203

最妙聖言教,流布無窮際,世共傳習者,實無有厭時。(8)

如是無等倫,所說善言教,身苦所逼迫,何過飢患苦?(9)

8

alpakāḥ sugatiṃ yānti bahavo yānti durgatim ||

etaj jñātvā yathābhūtaṃ nirvāṇaparamo bhavet ||

趣善之徒少,趣惡之徒多,如實知此者,速求於圓寂。(10)

9

sahetuṃ sugatiṃ yānti sahetuṃ yānti durgatim |

sahetuṃ parinirvānti hy evam etat sahetukam ||

有緣生善處,有緣生惡趣,有緣般涅槃,如斯皆有緣。(11)

10

gatir mṛgāṇāṃ pravaṇaṃ ākāśaṃ pakṣiṇāṃ gatiḥ |

dharmo gatir vibhāgīnāṃ nirvāṇaṃ tv arhatāṃ gatiḥ ||

鹿歸於田野,鳥歸於虛空,義歸於分別,真人歸寂滅。(12)

11

na hīdaṃ hīnavīryeṇa mandenāpy avijānatā |
nirvāṇaṃ śakyam adhigantuṃ sarvagranthapradālanam ||

不以懈怠意,怯弱有所至,欲求於圓寂,焚燒諸縛著。(13)

12

siñca bhikṣor imāṃ nāvaṃ siktā laghvī bhaviṣyati |

hitvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi ||

苾芻速杼船,以杼便當輕,求斷貪欲情,然後至圓寂。(26.14)

清空此船(中的水),比丘!船(中的水)空了會讓它更輕快,斷除了貪、瞋(、癡),將進到涅槃。(25.10)369

13

abhūt pūrve tato nābhūn nābhūt pūrve tato hy abhūt |

na cābhūn na bhaviṣyati na vāpy etarhi vidyate ||

我有本以無,本有我今無,非無亦非有,如今不可獲。(26.15)

14

durdṛśaṃ satyam acalaṃ sudṛśaṃ pratividhyataḥ |

tṛṣṇākṣayaṃ paśyato hi duḥkhasyānto nirucyate ||

難見諦不動,善觀而不動,當察愛盡源,是謂名業際。(26.16)

15

chittvā tṛṣṇāṃ praśāmyeha rajaḥ sarvaṃ samāhitaḥ |

viśoṣayitvā saritāṃ duḥkhasyānto nirucyate ||

斷愛除其欲,竭河無流兆,能明此愛本,是謂名苦際。(26.17)

16

bhittvā kāyaṃ ca saṃjñāṃ ca vedanāṃ vyupaśāmya ca |

vijñānāstagamaṃ labdhvā duḥkhasyānto nirucyate ||

無身滅其想,諸痛得清涼,眾行永止息,識想不復興,如實知此者,是謂名苦際。(26.18)

17

dṛṣṭe tu dṛṣṭamātreṇa śrute ca śrutamātratā |

mate tathiva vijñāte duḥkhasyānto nirucyate ||

18

ene meme tathā dapphe daḍapphe ceti budhyataḥ |

sarvasmād viratiḥ pāpād duḥkhasyānto nirucyate ||

19

māśātuṣāsaṃśamā ca sarvatra viraḍī tathā |

sarvasmād viratiḥ pāpād duḥkhasyānto nirucyate ||

20

aniḥśritasyācalitaṃ prasrabdhiś ceha vidyate |

na gatir na cyutiś caiva duḥkhasyānto nirucyate ||

住動虛則靜,非近非有樂,無動得輕安,靜乃獲圓寂。(26.19)

21

ajāte sati jātasya vaden niḥsaraṇaṃ sadā |

asaṃskṛtaṃ ca sampaśyan saṃskṛtāt parimucyate ||

智生之本末,有為知無為,生死所纏縛,縛者而難制。(22)

22

jātaṃ bhūtaṃ samutpannaṃ kṛtaṃ saṃskṛtam adhruvam |

jarāmaraṇasaṃghātaṃ moṣadharmapralopanam |

āhāranetrī prabhavaṃ nālaṃ tad abhinanditum ||

從食因緣有,從食致憂樂,而此要滅者,諸苦法已盡。(28)

非食命不濟,孰能不搏食?夫立食為先,然後乃至道。(29)

23

tasya niḥsaraṇaṃ śāntam atarkāvacaraṃ padam |

nirodho duḥkhadharmāṇāṃ saṃskāropaśamaṃ sukham ||

24

abhijānāmy ahaṃ sthānaṃ yatra bhūtaṃ na vidyate |

nākāśaṃ na ca vijñānaṃ na sūryaś candramā na ca ||

苾芻吾已知,無復諸地入,無有虛空入,無諸入用入。(26)

無想非想入,無今世後世,亦無日月想,無往亦無來。(27)

如是四大身,五蘊苦惱集,安住觀實苦,盡苦獲圓寂。(23)

25

naivāgatir na ca gatir nopapattiś cyutir na ca |

apratiṣṭham anālambaṃ duḥkhāntaḥ sa nirucyate ||

諸法無往來,往來恒生滅,老病死遷流,無漏獲圓寂。(24)

26

yatra nāpo na pṛthivī tejo vāyur na gāhate |

na tatra śuklā dyotanti tamas tatra na vidyate ||

地種及水火,是時風無吹,光焰所不照,亦不見其實。(30)

27

na tatra candramā bhāti nādityo vai prakāśyate |

yathā tv ihātmanā vetti munir mauneyaṃ ātmanaḥ |

atha rūpād arūpāc ca sarvaduḥkhāt pramucyate ||

非月非有光,非日非有照,審諦觀此者,乃應真圓寂。

端正色從容,得脫一切苦,非色非無色,得脫第一苦。(31)

28

niṣṭhāgato hy asaṃtrāsī na vikanthī na kaukṛtiḥ |

acchettā bhavaśalyānām antimo ’sya samucchrayaḥ ||

究竟不恐懼,越縛無狐疑,未斷有欲刺,豈知身為患?(32)

他已達究竟處,沒有怖畏,斷離渴愛、純淨無垢,斬斷諸有的箭,這是他的最後身。(351)

29

eṣā hi paramā niṣṭhā śāntaṃ padam anuttaram |

kṣayaḥ sarvanimittānāṃ pradānapadam acyutam ||

所謂究竟者,圓寂為第一,盡斷諸想著,文句不錯謬。(26.33)

他已離渴愛、沒有繫著,通達(經典的)字意、句意,知曉拼字及正確的次序,他被稱為具有大智慧的大人,此為他的最後身。(352)

30

tulyam atulyaṃ ca sambhavaṃ bhavasaṃskāram avāsṛjan muniḥ |

ādhyātmarataḥ samāhito hy abhinat kośam ivāṇḍasambhavam ||

知節不知節,最勝捨有行,內自思惟行,如卵壞其膜。(34)

31

jayate dānaṃ dharmadānaṃ ca sarvaṃ jayate ratiṃ dharmaratiṃś ca sarvām |

jayate balaṃ kṣānti balaṃ ca sarvaṃ jayate sukhaṃ sarvatṛṣṇānirodhaḥ ||

sarvaṃ dānaṃ dharmadānaṃ jināti sarvāṃ ratiṃ dharmaratiṃ jināti |

sarvaṃ balaṃ kṣāntibalaṃ jināti tṛṣṇākṣayaḥ sarvasukhaṃ jināti ||

眾施法施勝,眾樂法樂上,眾力忍力最,愛盡圓寂樂。(26.35)

所有布施之中,法布施最殊勝;所有滋味之中,法味最殊勝;所有的喜樂之中,法樂最殊勝;滅盡渴愛能征服眾苦。(24.21)354

沒有留言:

張貼留言