2013年8月4日 星期日

15: Smṛtivarga (念品)對照表(梵文《法句經》Udānavarga)

15: Smṛtivarga (念品)對照表:

偈次

梵文《法句經》

15: Smṛtivarga (念品)26頌

《法集要頌經》(T213)

〈15憶念品〉22頌

巴利《法句經》

〈8 Sahassa 千品〉100-115頌

1

ānāpānasmṛtir yasya paripūrṇā subhāvitā |

anupūrvaṃ parijitā yathā buddhena deśitā |

sa imaṃ bhāsate lokam abhramukta iva candramāḥ ||

入息出息念,具滿諦思惟,常依次第行,按如佛所說,是則照世間,如雲開月現。(1)

2

sthitena kāyena tathaiva cetasā sthito niṣaṇṇo ’py athavā śayānaḥ |

nityaṃ smṛto bhikṣur adhiṣṭhamāno labheta pūrvāparato viśeṣam |

labdhvā ca pūrvāparato viśeṣam adarśanaṃ mṛtyu rājasya gacchet ||

起止覺思惟,坐臥不廢忘,苾蒭立是念,現利未來勝,始得終最勝,逝不覩生死。(2)

3

smṛtiḥ kāyagatā nityaṃ saṃvaraś cendriyaiḥ sadā |

samāhitaḥ sa jānīyāt tena nirvāṇaṃ ātmanaḥ ||

若見身所住,六觸以為最,苾芻常一心,便自知圓寂。(3)

4

yasya syāt sarvataḥ smṛtiḥ satataṃ kāyagatā hy upasthitā |

no ca syān no ca me syān na bhaviṣyati na ca me bhaviṣyati |

anupūrvavihāravān asau kālenottarate viṣaktikām ||

以有是諸念,自身恒逮行,若其不如是,終不得意行,是隨本行者,如是度愛勞。(15.4)

若在一切情況下,能常住於身念,則無有我,無有我所,當無有我,當無有我所,他如此漸次而住,則能應時而超越愛著。(《優陀那》7.8)

5

yo jāgaret smṛtimān samprajānaḥ samāhito mudito viprasannaḥ |

kālena dharmān mīmāṃsamānaḥ so ’tikramej jāti jarāṃ saśokām ||

若能寤意念,解脫一心樂,應時等法行,得度生死地。(5)

6

tasmāt sadā jāgarikāṃ bhajeta yo vīryavān smṛtimān apramattaḥ |

samyojanaṃ jāti jarāṃ ca hitvehaiva duḥkhasya karoti so ’ntam ||

苾芻寤意念,當令念相應,生死煩惱斷,獲得圓寂果。(6)

7

jāgarantaḥ śṛṇudhvaṃ me suptāś ca pratibudhyata |

supteṣu jāgaraṃ śreyā na hi jāgarato bhayam ||

常當聽妙法,自覺寤其意,能覺之為賢,終始無怖畏。(7)

8

jāgaryam anuyuktānām ahorātrānuśikṣiṇām |

amṛtaṃ cādhimuktānām astaṃ gacchanti āsravāḥ ||

以覺意得應,晝夜慕習學,解脫甘露要,決定得無漏。〈15 憶念品〉(8)

意常生覺悟,晝夜精勤學,漏盡心明解,可致圓寂道。〈6 持戒品〉(9)

常能維持警醒,日夜勤奮修習而志向涅槃的人,他們能漏盡解脫。(17.6)226

9

lābhas teṣāṃ manuṣyāṇāṃ ye buddhaṃ śaraṇaṃ gatāḥ |

yeṣāṃ divā ca rātrau ca nityaṃ buddhagatā smṛtiḥ ||

若人得善利,而來自歸佛,是故當晝夜,一心常念佛。(9)

10

lābhas teṣāṃ manuṣyāṇāṃ ye dharmaṃ śaraṇaṃ gatāḥ |

yeṣāṃ divā ca rātrau ca nityaṃ dharmagatā smṛtiḥ ||

若人得善利,而來自歸法,是故當晝夜,一心常念法。(10)

11

lābhas teṣāṃ manuṣyāṇāṃ ye saṃghaṃ śaraṇaṃ gatāḥ |

yeṣāṃ divā ca rātrau ca nityaṃ saṃghagatā smṛtiḥ ||

若人得善利,而來自歸僧,是故當晝夜,一心常念僧。(11)

12

suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau ca nityaṃ buddhagatā smṛtiḥ ||

善知自覺者,是瞿曇聲聞,應當於晝夜,一心恒念佛。(12)

喬達摩弟子常自覺醒,不論晝夜,常具念觀佛。(21.7)296

13

suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau ca nityaṃ dharmagatā smṛtiḥ ||

善知自覺者,是瞿曇聲聞,應當於晝夜,一心恒念法。(13)

喬達摩弟子常自覺醒,不論晝夜,常具念觀法。(21.8)297

14

suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau ca nityaṃ saṃghagatā smṛtiḥ ||

善知自覺者,是瞿曇聲聞,應當於晝夜,一心恒念僧。(14)

喬達摩弟子常自覺醒,不論晝夜,常具念觀僧。(21.9)298

15

suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau ca nityaṃ kāyagatā smṛtiḥ ||

15A. suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau ca nityaṃ samādhayaḥ smṛtāḥ ||

善知自覺者,是能仁弟子,應當於晝夜,一心恒念戒。(15)

喬達摩弟子常自覺醒,日夜具念觀身念住。(21.10)299

16

suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau ca nityaṃ śīlagatā smṛtiḥ ||

16A. suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau ca nityaṃ tyāgagatā smṛtiḥ ||

16B. suprabuddhaṃ prabudhyante ime gautamarāvakāḥ |

yeṣāṃ divā ca rātrau ca nityaṃ devagatā smṛtiḥ ||

善知自覺者,是能仁弟子,應當於晝夜,一心恒念施。(16)

善知自覺者,是能仁弟子,應當於晝夜,一心恒念天。(17)

善知自覺者,是能仁弟子,應當於晝夜,一心恒念身。(18)

17

suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau caivāhiṃsāyāṃ rataṃ manaḥ ||

善知自覺者,是能仁弟子,應當於晝夜,一心念不殺。(20)

喬達摩弟子常自覺醒,日夜專注於不害。(21.11)300

18

suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau caivāvyāpāde rataṃ manaḥ ||

19

suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau ca naiṣkramyābhirataṃ manaḥ ||

善知自覺者,是能仁弟子,應當於晝夜,一心念出世。(25)

20

suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau ca nityaṃ dhyānarataṃ manaḥ ||

善知自覺者,是能仁弟子,應當於晝夜,一心念靜慮。(19)

21

suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau ca vivekābhirataṃ manaḥ ||

22

suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau ca śūnyatāyāṃ rataṃ manaḥ ||

善知自覺者,是能仁弟子,應當於晝夜,一心常念空。(22)

23

suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau caivānimitte rataṃ manaḥ ||

善知自覺者,是能仁弟子,應當於晝夜,一心念無相。(23)

24

suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau ca ākiṃcanye rataṃ manaḥ ||

善知自覺者,是能仁弟子,應當於晝夜,一心念無願。(24)

善知自覺者,是能仁弟子,應當於晝夜,一心念出世。(25)

25

suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau ca bhāvanāyāṃ rataṃ manaḥ ||

善知自覺者,是能仁弟子應當於晝夜,一心念意樂。(26)

日夜專注於修習禪定的喬達摩弟子,他們常喜覺醒。(21.12)301

26

suprabuddhaṃ prabudhyante ime gautamaśrāvakāḥ |

yeṣāṃ divā ca rātrau ca nirvāṇābhirataṃ manaḥ |

善知自覺者,是能仁弟子,應當於晝夜,一心念圓寂。(27)

沒有留言:

張貼留言