2013年8月4日 星期日

24: Peyālavarga (教說品)對照表(梵文《法句經》Udānavarga)

24: Peyālavarga (教說品)對照表:

偈次

梵文《法句經》

24: Peyālavarga (教說品) 30頌

《法集要頌經》(T213)

〈24廣說品〉33頌

巴利《法句經》

〈5 Bāla 愚人品〉60-75頌

1

yac ca gāthāśataṃ bhāṣed anarthapadasaṃhitam |

ekam arthapadaṃ śreyo yat śrutvā hy upaśāmyati ||

雖說百伽陀,不明有何益?不如解一義,聞乃得止息。(24.2)

即使能誦千言而與義句無關,不如僅說一語,而聞後能導致寂靜。(8.1)100

2

yac ca gāthāśataṃ bhāṣed adharmapadasaṃhitam |

ekaṃ dharmapadaṃ śreyo yat śrutvā hy upaśāmyati ||

雖解多伽陀,不行無所益,不如行一句,習行可得道。(24.3)

若有人能誦百首偈頌而與義句無關,不如一人能說法偈,而聞後能導致寂靜。(8.3)102

3

yac ca varṣaśataṃ jīved duḥśīlo hy asamāhitaḥ |

ekāhaṃ jīvitaṃ śreyaḥ sadā śīlavataḥ śuceḥ ||

若人壽百歲,毀戒意不息,不如一日中,供養持戒人。(24.4)

如有人活了一百歲,未遵守戒律,心志不安定,不如生長一日守戒而具禪定。(8.11)110

4

yac ca varṣaśataṃ jīved duṣprajño hy asamāhitaḥ |

ekāhaṃ jīvitaṃ śreyaḥ prājñasya dhyāyinaḥ sadā ||

------

如有人活了一百歲,無智慧,心志不安定,不如生長一日有智慧而具禪定。(8.12)111

5

yac ca varṣaśataṃ jīvet kusīdo hīnavīryavān |

ekāhaṃ jīvitaṃ śreyo vīryaṃ ārabhato dṛḍham ||

若人壽百歲,懈怠劣精進,不如一日中,勇猛行精進。(24.5)

如有人活了一百歲,怠惰不精進,不如生長一日而堅毅精進。(8.13)112

6

yac ca varṣaśataṃ jīved apaśyann udayavyayam |

ekāhaṃ jīvitaṃ śreyaḥ paśyato hy udayavyayam ||

若人壽百歲,不觀生滅法,不如一日中,而解生滅法。(24.6)

如有人活了一百歲,不了解因緣法,不如生長一日而了解因緣法。(8.14)113

14

yac ca varṣaśataṃ jīved apaśyann uttamaṃ padam |

ekāhaṃ jīvitaṃ śreyaḥ paśyato hy uttamaṃ padam ||

 

如有人活了一百歲,不見最上法,不如生長一日而得見最上法。(8.16)115

15

yac ca varṣaśataṃ jīved apaśyann amṛtaṃ padam |

ekāhaṃ jīvitaṃ śreyaḥ paśyato hy amṛtaṃ padam ||

若人壽百歲,不見甘露句,不如一日中,得服甘露味。(24.15)

如有人活了一百歲,不見甘露道,不如生長一日而見甘露道。(8.15)114

16

yac ca varṣaśataṃ pūrṇam agniṃ paricared vane |

yac caikaṃ bhāvitātmānaṃ muhūrtam api pūjayet |

sā tasya pūjanā śreṣṭhā na tad varṣaśataṃ hutam ||

雖復壽百歲,山林祭火神,不如須臾間,觀身而積行。(24.18)

即使有人在山林中供火百年,不如有人須臾之間恭敬一有修行的人,這種供養勝過百年的祭祀。(8.8)107

17

māse māse kuśāgreṇa yo hi bhuñjīta bhojanam |

na tad buddhe prasādasya kalām arghati ṣoḍaśīm ||

從月至於月,愚者用飲食,彼人不信佛,十六不獲一。(24.20)

即使一個愚人月復一月,只食用一片香茅草葉緣的少許食物,他苦行的回報也不及已解證法義者的十六分之一。(5.11)70

30

māse māse sahasreṇa yo yajeta samā śatam |

na taṃ maitrasya cittasya kalām arghati ṣoḍaśīm ||

人禱神祀,經歲望其福,彼於四分中,亦不獲其一。(24.21)

若有人滿一年以不管何種犧牲或祭祀求福,所得的福不如禮敬正直者的四分之一。(8.9)108

沒有留言:

張貼留言