2013年8月4日 星期日

10: Śraddhāvarga (信品)對照表(梵文《法句經》Udānavarga)

10: Śraddhāvarga (信品)對照表:

偈次

梵文《法句經》

10: Śraddhāvarga (信品)26頌

《法集要頌經》(T213)

〈10正信品〉22頌

巴利《法句經》

〈18 Mala 垢穢品〉235-255頌

1

śraddhātha hrī śīlam athāpi dānaṃ dharmā ime satpuruṣapraśastāḥ |

etaṃ hi mārgaṃ divyaṃ vadanti etenāsau gacchati devalokam ||

信慚戒布施,上士譽此法,斯道明智說,得生於天界。(10.1)

2

na vai kadaryā devalokaṃ vrajanti bālā hi te na praśaṃsanti dānam |

śrāddhas tu dānaṃ hy anumodamāno ’py evaṃ hy asau bhavati sukhī paratra ||

愚不修天行,亦不讚布施,正直隨喜施,彼得後世樂。(10.2)

愚人無法生天,(因為)他們不讚嘆布施,智者樂於布施,布施令他此後安樂。(13.11)177

3

śraddhā hi vittaṃ puruṣasya śreṣṭhaṃ dharmaḥ sucīrṇaḥ sukhaṃ ādadhāti |

satyaṃ hi vai svādutamaṃ rasānāṃ prajñājīvī jīvināṃ śreṣṭha uktaḥ ||

信者真人長,念法所安住,實者應得上,智壽中中賢。(10.3)

4

śraddhā dhano hy arhatāṃ dharmaṃ nirvāṇaprāptaye |

śuśrūṣur labhate prajñāṃ tatra tatra vicakṣaṇaḥ ||

信財乃得道,自致法滅度,善聞從慧得,得脫一切縛。 (10.6)

5

śraddhayā tarati hy ogham apramādena cārṇavam |

vīryeṇa tyajate duḥkhaṃ prajñayā pariśudhyate ||

6

śraddhā dvitīyā puruṣasya bhavati prajñā cainaṃ praśāsati |

nirvāṇābhirato bhikṣuś chinatti bhavabandhanam ||

7

yasya śraddhā ca śīlaṃ caivāhiṃsā saṃyamo damaḥ |

sa vāntadoṣo medhāvī sādhu rūpo nirucyate ||

有能斷是者,永拔其根本。智者除諸穢,乃名為善色。(29.10)

如果一個人從根斬斷、去除、摧毀這樣的思惟,這樣的已捨斷瞋恨的智者,稱為可敬的人。(19.8)263

8

śrāddhaḥ śīlena sampannas tyāgavān vītamatsaraḥ |

vrajate yatra yatraiva tatra tatraiva pūjyate ||

信使戒成就,亦獲壽及慧,在在則能行,處處見供養。(10.7)

正信而持戒,獲得名譽與財富,無論去到何處,都為人敬重。(21.14)303

9

yo jīvaloke labhate śraddhāṃ prajñāṃ ca paṇḍitaḥ |

tadd hi tasya dhanaṃ śreṣṭhaṃ hīnam asyetarad dhanam |

此方出世利,慧信為智母,是財出世寶,家產則非常。(10.10)

10

āryāṇāṃ darśanaḥ kāmaḥ saddharmaśravaṇe rataḥ |

vinītamātsaryamalaḥ sa vai śrāddho nirucyate ||

欲見諸真者,樂聽聞法教,能捨慳垢心,此乃為上信。(10.11)

11

śrāddho gṛhṇāti pātheyaṃ puṇyaṃ coraiḥ sudurharam |

coraṃ harantaṃ vārayati harantaḥ śramaṇāḥ priyāḥ |

śramaṇān āgatān dṛṣṭvā abhinandanti paṇḍitāḥ ||

信能渡有河,其福難侵奪,能禁止竊盜,閑靜沙門樂。(10.12)

12

dadanty eke yathā śraddhā yathā vibhavato janāḥ |

tatra yo durmanā bhavati pareṣāṃ pānabhojane |

nāsau divā ca rātrau ca samādhim adhigacchati ||

若人懷懊惱,貪他人衣食,彼人晝夜寐,不獲三摩地。(10.13)

布施者以歡喜信心布施,如此,若人對所接受的飲食不知足,他將不得禪定,無論晝或夜。(18.15)249

13

yasya tv ete samucchinnās tālamastakavaddhatāḥ |

sa vai divā ca rātrau ca samādhim adhigacchati ||

若人能斷貪,如截多羅樹,彼人則晝夜,及獲三摩地。(10.14)

能夠從根斷除這種思維的人,他下一日或夜必能得定。(18.16)250

14

vītaśraddhaṃ na seveta hradaṃ yadvadd hi nirjalam |

sacet khanel labhet tatra vāri kardamagandhikam ||

無信不修行,好剝正言說,如拙取清泉,掘泉揚其泥。(10.16)

15

śrāddhaṃ prājñaṃ tu seveta hradaṃ yadvaj jalārthikaḥ |

acchodakaṃ viprasannaṃ śītatoyam anāvilam ||

智者習信行,樂仰清淨流,如善取泉水,思冷不擾濁。(10.17)

16

nānuraktā iti rajyeta hy atra vai dīryate janaḥ |

aprasannāṃ varjayitvā prasannān upasevate ||

信智不染他,惟智與賢仁,非好則遠之,可好則近學。(10.18)

沒有留言:

張貼留言