2013年8月4日 星期日

12: Mārgavarga (道品)對照表(梵文《法句經》Udānavarga)

12: Mārgavarga (道品)對照表:

偈次

梵文《法句經》

12: Mārgavarga (道品)26頌

《法集要頌經》(T213)

〈12正道品〉22頌

巴利《法句經》

〈20 Magga 道品〉273-289頌

1

āryasatyāni catvāri prajñayā paśyate yadā |

eṣamārgaṃ prajānāti bhavatṛṣṇā pradālanam ||

2

uddhataṃ hi rajo vātair yathā vṛṣṭena śāmyati |

evaṃ śāmyanti saṃkalpāḥ prajñayā paśyate yadā ||

能見聖諦者,寂靜應觀察,滅除煩惱見,如雨灑微塵。(2)

3

śreṣṭhā hi prajñā loke ’smin yeyaṃ nirvedagāminī |

yayā samyak prajānāti jātimaraṇasaṃkṣayam ||

智為出世長,快樂證無為,知受正教者,永盡生老死。(5)

4

mārgeṣv aṣṭāṅgikaḥ śreṣṭhaś catvāry āryāṇi satyataḥ |

śreṣṭho virāgo dharmāṇāṃ cakṣuṣmān dvipadeṣu ca ||

八正最上道,四諦為法迹,是道名無為,智燈照愚暗。(12.3)

道為八真妙,聖諦四句上,無欲法之最,明眼善觀察。(12.4)

八正道是最殊勝的道,四諦是最殊勝的真諦,無欲是最殊勝的法,二足之中具眼者最殊勝。(20.1)273

5

anityān sarvasaṃskārān prajñayā paśyate yadā |

atha nirvidyate duḥkhād eṣa mārgo viśuddhaye ||

一切行無常,如慧所觀察,若能覺此苦,行道淨其迹。(12.6)

當人以智慧觀察時,能見到諸行無常,他就能厭離眾苦,這就是清淨之道。(20.5)277

6

duḥkhaṃ hi sarvasaṃskārān prajñayā paśyate yadā |

atha nirvidyate duḥkhād eṣa mārgo viśuddhaye ||

一切諸行苦,如慧之所見,若能覺此苦,行道淨其迹。(12.7)

當人具慧而見到諸行是苦時,他就能厭離眾苦,這就是清淨之道。(20.6)278

7

śūnyataḥ sarvasaṃskārān prajñayā paśyate yadā |

atha nirvidyate duḥkhād eṣa mārgo viśuddhaye ||

一切諸行空,如慧之所見,若能覺此苦,行道淨其迹。(8)

8

sarvadharmā anātmānaḥ prajñayā paśyate yadā |

atha nirvidyate duhkhād eṣa mārgo viśuddhaye ||

一切法無我,如慧之所見,若能覺此苦,行道淨其迹。(12.9)

當人具慧而見到諸行無我時,他就能厭離眾苦,這就是清淨之道。(20.7)279

9

ākhyāto vo mayā mārgas tv ajñāyai śalyakṛntanaḥ |

yuṣmābhir eva karaṇīyaṃ ākhyātāras tathāgatāḥ ||

吾已說道迹,愛箭而為射,宜以自勗勵,諦受如來言。(12.10)

此道無有上,消除禪定魔,賢聖德難量,得達八正路。(6.21)

進入此道,你將能到達苦的盡頭(滅盡眾苦),了解如何拔去愛箭,這是我所教導的法。(20.3)275

你必須自行努力(修道),如來只是解說者,修禪而進入此道者,能解脫魔羅的束縛。(20.4)276

10

deśito vo mayā mārgas tṛṣṇā śalyanikṛntanaḥ |

yuṣmābhir eva karaṇīyaṃ deṣṭāro hi tathāgatāḥ ||

吾已說道迹,拔愛堅固刺,宜以自勗勵,諦受如來言。(11)

11

eṣo hi mārgo nāsty anyo darśanasya viśuddhaye |

pratipannakāḥ prahāsyanti dhyāyino mārabandhanam ||

是道無有餘,見諦之所淨,趣向滅眾苦,此能壞魔兵。(12.11)

只有此道能達到清淨的知見,別無其他道;進入此道,魔羅為之迷惑。(20.2)274

12

eṣo ’ñjaso hy eṣa ca vai parākrame tv ekāyano haṃsapatho yathā hrade |

yam adhyagāt śākyamuniḥ samāhitas tam eva cākhyāti gaṇeṣv abhīkṣṇaśaḥ ||

是道更無過,一趣如淵流,如能仁入定,在眾頻演道。(14)

13

ekāyanaṃ jātijarāntadarśī mārgaṃ vadaty eṣa hitānukampī |

etena mārgeṇa hi tīrṇavantas tariṣyate ye prataranti caugham ||

一入見生死,得道為祐助,此道度當度,截流至彼岸。(15)

14

atyantaniṣṭhāya damāya śuddhaye saṃsārajātīmaraṇakṣayāya |

anekadhātu pratiṣaṃvidhāya mārgo hy ayaṃ lokavidā prakāśitaḥ ||

究竟道清淨,已盡生死源,辯才無邊界,明見宣說道。(12.16)

15

gaṅgā gataṃ yadvad apetadoṣaṃ saṃsyandate vāri tu sāgareṇa |

tathaiva mārgaḥ sugatapradeśitaḥ saṃsyandate 'yaṃ hy amṛtasya prāptaye ||

(駛流澍于海,翻水羨疾滿,故為智說道,)可趣服甘露。(12.17)

16

yo dharmacakraṃ hy ananuśrutaṃ purā prāvartayat sarvabhūtānukampī |

taṃ tādṛśaṃ devanarāgrasattvaṃ nityaṃ namasyeta bhavasya pāragam ||

前未聞法輪,轉為哀眾生,禮拜奉事者,化之度三有。(12.18)

17

sadā vitarkān kuśalān vitarkayet sadā punaś cākuśalān vivarjayet |

tato vitarkāṃś ca vicāritāni ca prahāsyate vṛṣṭir ivoddhataṃ rajaḥ ||

三念可念善,三念當離惡,從念而有行,滅之為正斷。(19)

18

sa vai vitarkopaśamena cetasā spṛśeta sambodhisukhaṃ hy anuttaram |

śubhaṃ samādhiṃ manasā nibandhayed vivekajaṃ bhāvayitvāpramāṇam |

pradālayitvā tribhir ālayāṃs trīn jahāti bandhān nipakaḥ pratismṛtaḥ ||

三觀為轉念,逮獲無上道,得三除三窟,無量修念待。(20)

19

prajñāyudho dhyānabalopapetaḥ samāhito dhyānarataḥ smṛtātmā |

lokasya buddhvā hy udayavyayaṃ ca vimucyate vedakaḥ sarvato ’sau ||

能除三有垢,攝定用縛意,智慧禪定力,已定攝外亂。(21)

20

sukhaṃ sukhārthī labhate samācaran kīrtiṃ samāpnoti yaśaś ca sarvataḥ |

ya āryam aṣṭāṅgikaṃ āñjasaṃ śivaṃ bhāvayati mārgaṃ hy amṛtasya prāptaye ||

積善得善行,讚歎得名譽,逮賢聖八品,修道甘露果。(23)

沒有留言:

張貼留言