2013年8月4日 星期日

19: Aśvavarga (馬品)對照表(梵文《法句經》Udānavarga)

19: Aśvavarga (馬品)對照表:
偈次
梵文《法句經》
19: Aśvavarga (馬品) 14
《法集要頌經》(T213)
19馬喻品〉17
巴利《法句經》
2 Appamāda 不放逸品〉21-32
1
bhadro yathāśvaḥ kaśayābhispṛṣṭa hy ātāpinaḥ saṃvijitāś careta |
śrāddhas tathā śīlaguṇair upetaḥ samāhito dharmaviniścayajñaḥ |
jitendriyaḥ kṣāntibalair upeto jahāti sarvān sa bhavān aśeṣān ||


2
bhadro yathāśvaḥ kaśayābhitāḍita hy ātāpinaḥ saṃvijitāś careta |
śrāddhas tathā śīlaguṇair upetaḥ samāhito dharmaviniścayajñaḥ |
sampannavidyācaraṇaḥ pratismṛtas tāyī sa sarvaṃ prajahāti duḥkham ||
譬馬調能軟,隨意如所行,信戒及精進,定法要具足。(19.1)
忍和意得定,能斷諸苦惱。(19.3)
你們應精勤迫切地修習,如良馬加鞭;你們應以信、戒、精進、定、善分別法而知行具足(明行足)地、具念地捨斷此眾多大苦。(10.16)144


獲法第一義,利用故無窮,一心行和忍,得免輪迴苦。(2)

3
yasyendriyāṇi samatāṃ gatāni aśvo yathā sārathinā sudāntaḥ |
prahīṇadoṣāya nirāsravāya devāpi tasmai spṛhayanti nityam ||
從是得住定,如馬善調御,斷恚獲無漏,如馬能自調,棄惡至平坦,後受生天樂。(19.3)
他的諸根寂靜,如被者調伏的馬,捨斷我慢、已得漏盡,為天所敬欽羨。(7.5)94


斷恚獲無漏,如馬能自調,棄惡至平坦,後受生天樂。(4)

4
apramattaḥ pramatteṣu supteṣu bahujāgaraḥ |
abalāśva iva bhadrāśvaṃ hitvā yāti sumedhasam |
不恣在放恣,於眠多覺悟,如羸馬比良,棄惡乃為賢。(19.5)
在放逸者之中維持精進,在睡眠者之中維持醒寤,智者像一匹良馬前進,將羸馬拋在後頭。(2.9)29
5
hrīniṣevī hi puruṣaḥ prājño yaḥ susamāhitaḥ |
sarvapāpaṃ jahāty eṣa bhadrāśvo hi kaśām iva ||
若人有慚愧,智慧可成就,是故易誘進,如策於良馬。 (19.6)
在這世上,是否有人具慚愧心以自制,而避免責難,如良馬避免鞭策(而行)(10.15)143
6
dānto vai samitiṃ yāti dāntaṃ rājādhirohati |
dāntaḥ śreṣṭho manuṣyāṇāṃ yo ’tivākyaṃ titīkṣati ||
譬馬若調平,可堪王乘騎,能調為人賢,乃受誠信語。(19.7)
如同善為調教的象可以作為國王的坐騎而參加眾會,能忍受誹謗的人,是眾人之中最殊勝的人。(23.2)321
7
yac cehāśvataraṃ damayed ājanyaṃ vāpi saindhavam |
kuñjaraṃ vā mahānāgaṃ ātmadāntas tato varam ||
雖為常調伏,如彼新馳馬,亦如善龍象,不如自調者。(19.8)
調馴的騾子是優良的,品種優良的「新Sindh」馬是優良的,「昆加羅kuñjarā」大象是優良的,自我調御的人是優良的。(23.3)322
8
na hi asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena kṣipraṃ śāntiṃ nigacchati ||
彼人不能乘,人所亦不至,惟自調伏者,乃到調方所。(19.9)
這個過去未有人到過的地方,無法經由任何車乘到達,就如同調御的、極善調御的人所到(的境界)(323)
9
na hy asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena sarvās tyajati durgatīḥ ||


10
na hy asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena sarvaṃ chinatti bandhanam ||
彼人不能乘,人所亦不至,惟自調伏者,乃滅一切苦。(10)

11
na hy asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena sarvaduḥkhāt pramucyate ||


12
na hy asau tena yānena tāṃ bhūmim adhigacchati |
ātmanā hi sudāntena nirvāṇasyaiva so ’ntike ||
na hi tena sa yānena tāṃ bhūmim abhisambhavet |
yāṃ ātmanā sudāntena nirvāṇasyaiva so ’ntike ||
彼人不能乘,人所亦不至,惟自調伏者,得至圓寂路。(11)

13
ātmānam eva damayed bhadrāśvam iva sārathiḥ |
ātmā hi sudāntena smṛtimān duḥkhapāragaḥ ||
應常自調伏,亦如止奔馬,能自防制者,念度苦原際。(12)



如馬可王乘,彼地希有生,苾芻善調伏,解脫一切苦。(13)



惟自調伏者,善意如良馬,亦如大象龍,自調最為上。(14)



如王乘智馬,國中所希有,苾芻善調伏,能斷於纏縛。(15)



惟自調伏者,此善最無比,亦如善象龍,意念到彼岸。(16)

14
ātmaiva hy ātmano nāthaḥ ātmā śaraṇaṃ ātmanaḥ |
tasmāt samyamayātmānaṃ bhadrāśvam iva sārathiḥ ||
自師自衛護,自歸求自度,是故躬謹慎,如商賈智馬。(19.17)
自己為自己的保護者,自己是自己的方向引導者,所以應自我調御,如同商人調御他的良馬。(25.21)380

沒有留言:

張貼留言