2013年8月4日 星期日

3: Tṛṣṇāvarga (貪品)對照表(梵文《法句經》Udānavarga)

3: Tṛṣṇāvarga (貪品)對照表:

偈次

梵文《法句經》

3: Tṛṣṇāvarga (貪品)26頌

《法集要頌經》(T213)

〈3貪品〉22頌

巴利《法句經》

〈24 Taṇha Vagga 愛欲品〉334-359頌

1

vitarkapramathitasya jantunas tīvrarāgasya śubhānudarśinaḥ |

bhūyas tṛṣṇā pravardhate gāḍhaṃ hy eṣa karoti bandhanam ||

極貪善顯現,有情懷疑慮,若復增貪意,自作堅固縛。(3.1)

心意迷亂者、有強烈欲貪者與經常想望喜樂者的渴愛,只會不斷增長,這樣的人讓他的繫縛更為牢固。(24.16)349

2

vitarkavyupaśame tu yo rato hy aśubhaṃ bhāvayate sadā smṛtaḥ |

tṛṣṇā hy eṣā prahāsyate sa tu khalu pūtikaroti bandhanam ||

離貪善觀察,疑慮得消除,棄捨彼貪愛,堅固縛自壞。(3.2)

樂於心意寂靜的人,具念地修習不淨觀,這樣的人能滅盡愛欲,他能斬斷魔羅的繫縛。(24.17)350

3

kāmāndhajālaprakṣiptās tṛṣṇayācchāditāḥ prajāḥ /

pramattā bandhane baddhā matsyavat kupināmukhe /

jarāmaraṇam āyānti vatsaḥ kṣīrapaka iva mātaram //

以欲網自弊,以愛蓋自覆,愚情自恣縛,如魚入釣手,死命恒來逼,如犢逐愛母。(3.3)

4

manujasya pramattacāriṇas tṛṣṇā vardhati māluveva hi |

sa hi saṃsarate punaḥ punaḥ phalam icchann iva vānaro vane ||

貪著放逸者,如猿逢果樹,貪意甚堅牢,趣而還復趣。(3.4)

放逸的人增長貪欲,就像蔓藤滋長,他從此世到他世不停地漂流,猶如森林裡尋求果實的猴子。(24.1)334

5

saritāni vai snehitāni vai saumanasyāni bhavanti jantunaḥ |

ye sātasitāḥ sukhaiṣiṇas te vai jātijaropagā narāḥ ||

夫貪愛潤澤,思想為滋蔓。貪欲深無底,老死是用增。(3.5)

世人感受從六根流入而充滿貪欲的喜樂,他們繫著喜樂、冀求喜樂,將沉淪於生死之中。(24.8)341

6

tṛṣṇābhir upaskṛtāḥ prajāḥ paridhāvanti śaśā 'va vāgurām |

saṃyojanaiḥ saṅgasaktā duḥkham yānti punaḥ punaś cirarātram ||

------

追隨愛欲的人像被繫縛的兔子到處爬行,被十種結縛所繫,長期一再受苦惱。(24.9)342

追隨愛欲的人像被繫縛的兔子到處爬行,因此你應捨斷愛欲,期望自己能夠離欲。(24.9)343

9

ya etāṃ sahate grāmyāṃ tṛṣṇāṃ loke sudustyajām |

śokās tasya pravardhante hy avavṛṣṭā bīraṇā yathā ||

貪意如良田,遇風雨增長,若遠離貪愛,煩惱不能侵。(3.11)

在此世間被卑劣的欲貪與渴愛征服的人,他的憂患日夜增長,猶如雨後的毘羅那(bīraṇa)草。(24.2)335

10

yas tv etām tyajate grāmyāṃ tṛṣṇāṃ loke sudustyajām |

śokās tasya nivartante udabindur iva puṣkarāt ||

若遠離貪愛,煩惱不能侵,貪欲若薄劣,如水滴蓮上。(3.12)

在此世間能征服難以的欲貪與渴愛的人,憂患脫離他,猶如一滴水從蓮花上掉落。(24.3)336

11

tad vai vadāmi bhadraṃ vo yāvantaḥ sthasamāgatāḥ |

tṛṣṇāṃ samūlaṃ khanatośīrārthīva bīraṇām |

tṛṣṇāyāḥ khātamūlāyā nāsti śokaḥ kuto bhayam ||

------

我來告訴大家,祝福到此(聽法)的諸位。拔除渴愛的根本,就像希望取得幽希羅(usīra)根的人斬斷香草毘羅那(bīraṇa)一樣,不要讓魔羅一再毀滅你,猶如洪水摧毀蘆葦。 (24.4)337

12

tṛṣṇā dvitīyaḥ puruṣo dīrgham adhvānam āśayā /

punaḥ punaḥ saṃsarate garbham eti punaḥ punaḥ /

itthaṃ bhāvānyathī bhāvaḥ saṃsāre tv āgatiṃ gatim //

貪性初為種,愛性受胞胎。有情戀不息,往來難出離。(3.16)

16

yathā api mūlair anupadrutaiḥ sadā chinno api vṛkṣaḥ punar eva jāyate |

evaṃ hi tṛṣṇā anuśayair anuddhṛtair nirvartate duḥkham idaṃ punaḥ punaḥ ||

伐樹不伐根,雖伐猶增長。拔貪不盡根,雖伐還復生。(3.13)

猶如樹根深固而未受傷的樹,被砍倒了還會重生,「貪欲隨使」未被摧毀,這苦仍然會一次又一次再生。(24.5)338

17

yathāpi śalyo dṛḍham ātmanā kṛtas tam eva hanyād balasā tv adhiṣṭhitaḥ /

tathā tv ihādhyātma samutthitā latās tṛṣṇā vadhāyopanayanti prāṇinām//

譬如自造箭,還自傷其體,內箭亦如是,愛箭傷有情。(3.19)

18

etad ādīnavaṃ jñātvā tṛṣṇā duḥkhasya saṃbhavam /

vītatṛṣṇo hy anādānaḥ smṛto bhikṣuḥ parivrajet //

能覺知是者,愛苦共生有,無欲無有想,苾芻真度世。(3.20)

沒有留言:

張貼留言