2013年8月4日 星期日

21: Tathāgatavarga (如來品)對照表(梵文《法句經》Udānavarga)

21: Tathāgatavarga (如來品)對照表:

偈次

梵文《法句經》

21: Tathāgatavarga (如來品)26頌

《法集要頌經》(T213)

〈21如來品〉22頌

巴利《法句經》

〈8 Sahassa 千品〉100-115頌

1

sarvābhibhūḥ sarvavid eva cāsmi sarvaiś ca dharmaiḥ satataṃ na liptaḥ

sarvaṃ jahaḥ sarvabhayād vimuktaḥ svayaṃ hy abhijñāya kam uddiśeyam ||

自獲正覺最無等,不染世間一切法,具一切智力無畏,自然無師亦無證。(21.1)

我已征服一切、覺一切法,我已不染一切法,我已捨離一切,斷除貪欲而解脫,一切為我自覺,誰能作我的老師?(24.20)353

自獲正覺最無等,不染世間一切法,具一切智力無畏,自然無師無保證。(2)

2

kam uddiśeyaṃ tv asamo hy atulyaḥ svayaṃ pravaktā hy adhigamya bodhim |

tathāgato devamanuṣya śāstā sarvajñatāṃ prāpya balair upetaḥ ||

善逝獨證無等倫,應現世間成正道,如來諸天世中尊,一切神通智圓滿。(3)

3

ahaṃ hi lokeṣv arahann ahaṃ lokeṣv anuttaraḥ

sadevakeṣu lokeṣu cāhaṃ mārābhibhūr jinaḥ ||

我為佛世尊,斷漏無婬欲,諸天及世人,一切從吾心。(4)


4

ācāryo me na vai kaścit sadṛśas ca na vidyate |

eko ’smin loke sambuddhaḥ prāptaḥ sambodhim uttamām ||

我既無師保,亦獨無伴侶,積諸行得佛,自然通聖道。(5)

5

jinā hi mādṛśā jñeyā ye prāptā hy āsravakṣayam |

jitā me pāpakā dharmās tato ’ham upagā jinaḥ ||

己勝不受惡,一切世間勝,叡智廓無邊,誘蒙吾為勝。(21.6)


6

bārāṇasīṃ gamiṣyāmi haniṣyāmṛtadundubhim |

dharmacakraṃ pravartayiṣye lokeṣv aprativartitam ||

今往波羅奈,欲擊甘露鼓,當轉於法輪,未曾有轉者。(7)

7

na hi santaḥ prakāśyante viditvā lokaparyāyam |

ādeśayanto virajaḥ padaṃ śāntamanīṣiṇaḥ ||

智人不處愚,觀世而隨化,說於無垢迹,永息無有上。(8)

8

nadantīha mahāvīraḥ saddharmeṇa tathāgatāḥ |

dharmeṇa nadamānānāṃ ke tv asūyed vijānakāḥ ||

勇猛師子吼,正法名如來,法說及義說,覺者永安寧。(9)

9

ye dhyānaprasṛtā dhīrā naiṣkramyopaśame ratāḥ |

devā api spṛhayanty eṣāṃ buddhānāṃ śrīmatāṃ sadā ||

勇健立靜慮,出家日夜滅,諸天常衛護,為佛所稱記。(21.10)

智者一心修禪,樂於寂靜解脫,究竟覺悟的人為諸天所欽慕。(14.3)181

10

teṣāṃ devā manuṣyāś ca sambuddhānāṃ yaśasvinām |

spṛhayanty āśu buddhīnāṃ śarīrāntimadhāriṇām ||

於彼天人中,歎說正等覺,速修而自覺,最後離胎身。(11)

11

ye cābhyatītāḥ sambuddhā ye ca buddhā hy anāgatāḥ |

yaś cāpy etarhi sambuddho bahūnāṃ śokanāśakaḥ ||

說諸過去佛,及以當來者,現在正等覺,多除群生憂。(12)

12

sarve saddharmaguravo vyāhārṣu viharanti ca |

athāpi vihariṣyanti eṣā buddheṣu dharmatā ||

盡皆尊重法,已敬今敬者,若當生恭敬,是謂佛法要。(13)

13

tasmād ihātmakāmena māhātmyam abhikāṅkṣatā |

saddharmo gurukartavyaḥ smaratā buddhaśāsanam ||

若欲自求要,正身最第一,信敬於正法,憶念佛教戒。(14)

14

na śraddhāsyanti vai ye tu narā buddhasya śāsanam |

vyasanaṃ te gamiṣyanti vaṇijo rākṣasīṣv iva ||

諸有不信佛,如此群盲類,當墮於惡道,如商遇羅剎。(15)

15

śraddhāsyanti tu ye nityaṃ narā buddhasya śāsanam |

svastinā te gamiṣyanti vālāhenaiva vāṇijāḥ ||

船師能度水,精進為橋梁,人以種姓繫,度者為勇健。(16)

16

tathāgataṃ buddham iha svayambhuvaṃ dvau vai vitarkau bahulaṃ samudācarete |

kṣemas tathāiva pravivekayuktas tamo nudaṃ pāragataṃ maharṣim ||

思惟二觀行,善觀二閑靜,除冥超神仙,善獲得自在。(18)

17

prāptaḥ sa cāryo vaśitām aśeṣāṃ viśvottaraḥ sarvabhayād vimuktaḥ |

tṛṣṇā prahīṇo vimalo nirāśaś cālokayan lokahitāya sattvān ||

如來無等倫,愛盡無所積,解脫心無漏,恩慧天世人。(17)

18

śaile yathā parvatamūrdhani sthito yathāiva paśyej janatāṃ samantāt |

tathā hy asau dharmamayaṃ sumedhāḥ prāsādaṃ āruhya samantacakṣuḥ |

śokābhibhūtāṃ janatām aśoko ’drākṣīd imāṃ jātijarābhibhūtām ||

譬人立山頂,徧見村落人,審觀法如是,如登樓觀園。(19)

若人恒觀察,煩惱永不生,降甘露法雨,連注無窮盡。(20)

沒有留言:

張貼留言