2013年8月3日 星期六

2: Kāmavarga (欲品)對照表(梵文《法句經》Udānavarga)

2: Kāmavarga (欲品)對照表:

偈次

梵文《法句經》

2: Kāmavarga (欲品)26頌

《法集要頌經》(T213)

〈2愛欲品〉22頌

巴利《法句經》

2

kāmebhyo jāyate śokaḥ kāmebhyo jāyate bhayam |

kāmebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam ||

因慾生煩惱,因慾生怖畏,離慾得解脫,無怖無煩惱。(2.2)

從五欲生憂愁,從五欲生恐怖,離五欲則無憂愁,何處有恐怖?(16.7)215

3

ratibhyo jāyate śoko ratibhyo jāyate bhayam |

ratibhhyo vipramuktānāṃ na asti śokaḥ kuto bhayam ||

從愛生煩惱,從愛生怖畏,離愛得解脫,無怖無煩惱。(2.3)

從繫著生憂愁,從繫著生恐怖,離繫著則無憂愁,何處有恐怖?(16.6)214

5

na tad dṛḍhaṃ bandhanam āhur āryā yad āyasaṃ dāravaṃ balbajaṃ vā /

saṃraktacittasya hi mandabuddheḥ putreṣu dāreṣu ca yā avekṣā //

愚迷貪愛慾,戀著於妻子,為愛染纏縛,堅固難出離。(2.5)

智者說鐵、銅、木製得銬鐐不算堅固,迷戀妻、子、財物,(才算是真正牢固)。(24.12)345

6

etad dṛḍhaṃ bandhanam āhur āryāḥ samantataḥ susthiraṃ duṣpramokṣam /

etad api chittvā tu parivrajanti hy anapekṣiṇaḥ kāmasukhaṃ prahāya //

智者說這些繫縛實在牢固,雖然有點鬆緩,但是引人墮落且難以脫離,已經斬斷這些繫縛,無欲的出家遊方者,捨斷所有欲貪。(24.13)346

9

chandajāto hy avasrāvī manasānāvilo bhavet /

kāmeṣu tv apratibaddhacitta ūrdhvasroto nirucyate //

願求涅槃法的人內心充滿此意念,心意不再傾向感官欲樂,他可以稱作是逆流而上的人。(16.10)218

10

anupūrveṇa medhāvī stokaṃ stokaṃ kṣaṇe kṣaṇe /

karmāro rajatasyaiva nirdhamen malam ātmanaḥ //

智者應逐漸清除自己的垢穢,隨時(剎那剎那)少量少量地(清理),如同銀匠去除銀的雜質。(18.5)239

16

durmedhasaṃ hanti bhogo na tv ihātmagaveṣiṇam /

durmedhā bhogatṛṣṇābhir hanty ātmānam atho parān //

愚以貪自縛,不求度彼岸,貪財為愛欲,害人亦自縛。(2.18)

財富能傷害愚人,但不能傷害求度彼岸的人,愚人因貪戀財富而自害害人。(24.22)355

17

na karṣāpaṇavarṣeṇa tṛptiḥ kāmair hi vidyate |

alpāsvādasukhāḥ kāmā iti vijñāya paṇḍitaḥ ||

世容眾妙欲,此欲最味少,若比天上樂,迦哩灑跛拏。(2.19)

即使從天降下Kahāpaṇa (古印度錢幣)雨,也無法滿足貪欲,智者了解貪欲樂少苦多。(14.8)186

18

api divyeṣu kāmeṣu sa ratiṃ nādhigacchati |

tṛṣṇākṣayarato bhavati buddhānāṃ śrāvakaḥ sadā ||

---

即使對天上的欲樂也不欣慕,正等正覺的弟子只專心於斷盡渴愛。(14.9)187

沒有留言:

張貼留言