2013年8月4日 星期日

17: Udakavarga (水品)對照表(梵文《法句經》Udānavarga)

17: Udakavarga (水品)對照表:

偈次

梵文《法句經》

17: Udakavarga (水品) 52頌

《法集要頌經》(T213)

〈17水喻品〉46頌

巴利《法句經》

〈6 Paṇḍita 智者品〉76-89頌

1

smṛtimantaḥ prayujyante na nikete ramanti te |

haṃsavat palvalaṃ hitvā hy okam oghaṃ jahante te ||[ jahanti te]

淨心常憶念,無所有貪愛,已度愚癡淵,如鵝守枯池。 (17.1)

具念奮勇者喜樂於出家(不喜有家),如雁離棄湖泊池塘,不顧念任何居所。(7.2)91

2

haṃsādityapathe yānti ākāśe jīvitendriyāḥ |

niryānti dhīrā lokān mārasainyaṃ pramathya te ||

彼心既棄捨,翱翔昇虛空,修行出世間,能破魔羅眾。(17.2)

(如)雁飛翔於太陽的路徑,以神通力可飛行天上,智者修行出離世間,能戰勝魔羅與他的魔軍。(13.9)175

3

acaritvā brahmacaryam alabdhvā yauvane dhanam |

jīrṇakrauñcaiva dhyāyante 'lpamatsya iva palvale ||

少不修梵行,至老不積財,鴛鴦守空池,守故有何益? (17.4)

既不修習梵行,年輕時又不積累財富,像老鸛鳥守候著無魚的池沼。(11.10)155

4

caritvā brahmacaryam alabdhvā yauvane dhanam |

śenti cāpātikīrṇā vā paurāṇāny anucintitāḥ ||

那些既不修習梵行,年輕時又不積累財富的人,如同弓射出去的箭,悲嘆過去。(11.11)156

少不修梵行,至老不積財,愚癡樂睡眠,由己不修善。(3)

5

nālpaṃ manyeta pāpasya naitaṃ māṃ āgamiṣyati |

udabindunipātena mahākumbho ’pi pūryate |

pūryanti bālāḥ pāpair hi stokastokaṃ kṛtair api ||

莫輕小惡罪,以為無殃報,水滴雖極微,漸盈於大器,惡業漸漸增,纖毫成廣大。(17.5)

不要輕忽惡行,認為「我不會受報」,累積一滴滴的水滴,能盈滿水瓶,愚人自身盈滿惡業,有時是從小惡積成。(9.6)121

6

nālpaṃ manyeta puṇyasya naitaṃ māṃ āgamiṣyati |

udabindunipātena mahākumbho ’pi pūryate |

pūryanti dhīrāḥ puṇyair hi stokastokaṃ kṛtair api ||

莫輕小善業,以為無福報,水滴雖極微,漸盈於大器,善業漸漸增,纖毫成廣大。(17.6)

不要輕忽善行,認為「我不會受報」,累積一滴滴的水滴,能盈滿水瓶,智者自身盈滿善業,有時是從小善積成。(9.7)122

7

ye taranty ārṇavaṃ nityaṃ kolaṃ baddhvā janāḥ śubham |

na te taranti saritāṃ tīrṇā medhāvino janāḥ ||

猶如人渡河,縳栰而牢固,彼謂度不度,聰叡乃謂度。(7)

8

uttīrṇo bhagavān buddhaḥ sthale tiṣṭhati brāhmaṇaḥ |

bhikṣavaḥ snānti caivātra kolaṃ badhnanti cāpare ||

佛世尊已度,梵志度當度,苾芻入淵池,聲聞縛牢固。(8)

9

kiṃ kuryād udapānena yatrāpaḥ sarvato bhavet |

tṛṣṇāyā mūlam uddhṛtya kasya paryeṣaṇāṃ caret |

是泉而何用,水恒而停滿,拔愛根本除,復欲何所望?(9)

10

udakena nijanti nejakā iṣukārā namayanti tejasā |

dāruṃ namayanti takṣakā hy ātmānaṃ damayanti paṇḍitāḥ ||

水工調舟船,弓師能調角,巧匠樂調木,智者能調身。(17.10)

造水道者導引水,製箭工人調直箭桿,木匠調整木材,智者調御自身。(6.5)80 , (10.17)145

11

yathā hradaḥ sugambhīro viprasanno hy anāvilaḥ |

evaṃ śrutvā hi saddharmaṃ viprasīdanti paṇḍitāḥ ||

猶如深淨泉,表裏甚清徹,聞法得清淨,智者生歡喜。(17.11)

就像一泓清澈的深潭,智者聽法之後寧靜喜悅。(6.7)82

猶如深淨泉,表裏甚清徹,智者聞妙法,歡喜無窮盡。(12)

12

pṛthivī sadṛśo na lipyate tāyī kīlavad aprakampayaḥ |

hrada iva hi vinītakardamo niṣkaluṣā hi bhavanti paṇḍitāḥ ||

忍心如大地,不動如虛空,聞法喻金剛,獲味免輪迴。(17.13)

如地一般平和不受妨礙,他堅固如因陀羅石柱,如沒有污泥的湖泊,他已不再輪迴生死。(7.6)95

沒有留言:

張貼留言