2013年8月4日 星期日

11: Śramaṇavarga (沙門品)對照表(梵文《法句經》Udānavarga)

11: Śramaṇavarga (沙門品)對照表:

偈次

梵文《法句經》

11: Śramaṇavarga (沙門品)26頌

《法集要頌經》(T213)

〈10正信品〉22頌

巴利《法句經》

〈22 Niraya Vagga 地獄品〉306-319頌

1

chindhi srotaḥ parākramya kāmān praṇuda sarvaśaḥ |

nāprahāya muniḥ kāmān ekatvam adhigacchati |

截流而已渡,無欲如梵天,智行以盡漏,是名為梵志。〈33 梵志品〉(9)

383

2

kurvāṇo hi sadā prājño dṛḍham eva parākramet |

śithilā khalu pravrajyā hy ādadāti puno rajaḥ ||

------

應執行該作的事,而且努力堅持,怠惰的出家生活只會積累更多的塵埃(障礙)。(22.8)313

3

yat kiṃcit śithilaṃ karma saṃkliṣṭaṃ vāpi yat tapaḥ |

apariśuddhaṃ brahmacaryaṃ na tad bhavati mahāphalam ||

行力若緩慢,作善與不善,梵行不清淨,不獲於大果。(11.2)

習行懈緩者,勞意勿除之,非淨則梵行,焉致大財寶?(32.25)

行為怠惰,持戒不淨,於梵行有疑,將不會得致大果。(22.7)312

4

śaro yathā durgṛhīto hastam evāpakṛntati |

śrāmaṇyaṃ duṣparāmṛṣṭaṃ narakān upakarṣati ||

譬如執利劍,執緩則傷手,沙門不禁制,地獄縛牽引。(11.4)

如同不善抓取菅草會割到手,沙門生活軌範,不善執持則將拖曳自己到地獄。(22.6)311

5

śaro yathā sugṛhīto na hastam apakṛntati |

śrāmaṇyaṃ suparāmṛṣṭaṃ nirvāṇasyaiva so ’ntike ||

又如執利劍,執緊不傷手,沙門禁制戒,漸近涅槃路。(5)

6

duṣkaraṃ dustitīkṣaṃ ca śrāmaṇyaṃ mandabuddhinā |

bahavas tatra sambādhā yatra mando viṣīdati ||

難曉則難了,沙門少智慧,諸想多擾亂,愚者致苦惱。(6)

7

śrāmaṇye carate yas tu sva cittam anivārayet |

punaḥ punar viṣīdet sa saṃkalpānāṃ vaśaṃ gataḥ ||

沙門為何行?如意不自禁,步步數著黏,但隨思想走。(7)

8

duṣpravrajyaṃ durabhiramaṃ duradhyāvasitā gṛhāḥ |

duḥkhā asamānasaṃvāsā duḥkhāś copacitā bhavāḥ ||

學難捨罪難,居在家亦難,會止同利難,艱難不過是。(11.8)

出家難,樂於出家難,居家生活也是艱難而不快樂,輪迴生死總是受苦,不要再作一個受苦(而輪迴生死)的流浪者。(21.13)302

9

kāṣāyakaṇṭhā bahavaḥ pāpadharmā hy asaṃyatāḥ |

pāpā hi karmabhiḥ pāpair ito gacchanti durgatim |

袈裟在肩披,為惡不捐棄,常念行惡者,斯則墮惡道。(11.9)

諸多身披袈裟而行惡法,不自節制,惡人將因自己的惡行,死後墮入地獄。(22.2)307

10

yo ’sāv atyantaduḥśīlaḥ sālavān mālutā yathā |

karoty asau tathātmānaṃ yathainaṃ dviṣad icchati ||

畏罪懷驚懼,假名為沙門,身披僧伽胝,如刳娑羅皮。(11.10)

極端的惡行披覆著他就像蔓藤纏繞著莎羅樹,他對待自己,就像他的敵人想對他作的一樣。(12.6)162

11

sthaviro na tāvatā bhavati yāvatā palitaṃ śiraḥ |

paripakvaṃ vayas tasya mohajīrṇaḥ sa ucyate ||

所謂長老者,不必以耆年,形熟鬢髮白,愚蠢不知罪。 (11.11)

所謂長老,不因頭髮灰白,這樣的人只是年紀大而被稱作「徒然年老」。(19.5)260

12

yas tu puṇyaṃ ca pāpaṃ ca prahāya brahmacaryavān |

viśreṇayitvā carati sa vai sthavira ucyate ||

能知罪福者,身淨修梵行,明遠純清潔,是名為長老。(11.12)

如果一個人超越福德與罪罰,清淨地修習梵行,他具知見地生活於此世間,所以稱作沙門。(267)

13

na muṇḍabhāvāt śramaṇo hy avṛtas tv anṛtaṃ vadan |

icchālobhasamāpannaḥ śramaṇaḥ kiṃ bhaviṣyati ||

所謂沙門者,不必剃鬚髮,妄語多貪愛,有欲如凡夫。 (11.13)

不是只因為他剃髮就成為沙門,如果一個人缺戒、妄語、多慾、貪婪,這樣的人怎能被稱作沙門?(19.9)264

14

na muṇḍabhāvāt śramaṇo hy avṛtas tv anṛtaṃ vadan |

śamitaṃ yena pāpaṃ syād aṇusthūlaṃ hi sarvaśaḥ |

śamitatvāt tu pāpānāṃ śramaṇo hi nirucyate ||

所言沙門者,消除窣兔羅,守護微細愆,是名真梵行。(11.16)

所言沙門者,息心滅意想,穢垢盡消除,故說為出家。(11.17)

能止息一切大小惡行的人,他已止息眾惡,所以稱作沙門。(19.11)265

15

brāhmaṇo vāhitaiḥ pāpaiḥ śramaṇaḥ śamitāśubhaḥ |

pravrājayitvā tu malān uktaḥ pravrajitas tv iha ||

出家為梵行,入正為沙門,棄捨眾穢行,是則名捨家。(33.13)

除惡稱為婆羅門,寂靜(正行)稱為沙門,捨斷自己垢穢的人稱為比丘。(26.6)388

沒有留言:

張貼留言